________________
निशीथ-छेदसूत्रम् -२-८/५६१
कहिता कहित उवडिय, असंकइत्थीसिमा जयणा ।। चू-अड्डाइय जोयणअंतरे जस्स अन्नं वसिमं नत्थितं छिन्नमडंबं सा असंकणिज्जत्थी धम्मे कहिते अकहित वा पव्वजं उवहिता, तत्थिमा जयणा अप्पणो दव्वतो तुलणा। [भा.२४१२] आहारादुप्पादण, दव्वे समुतिं व जाणते तीसे।
जति तरति नित्तु खेत्ते, आहारादीणि वऽद्धाणे॥ चू-दव्वतोजतिआहारं उवहि सेज्जं वा तरति उप्पाएतुं, समुइ नाम-जो तीसे सभावो भुक्खालू सीयालू । जति यतं पढमालियादि संपाडेउं सक्केति, महुरादि पाणगंवा एयाणि उप्पाएउं सक्केति, ततो पव्वावेति । खेत्ततो जइ अद्धाणं नेउं तरति, जति य अद्धाणे आहारादी उप्पाएउं सत्तो॥ [भा.२४१३]गिम्हातिकालपाणग, निसिगमणोमेसु वा वि जति सत्तो।
भावे कोधादि जई, गाहे नाणे य चरणे य ।। चू-कालतो जति गिम्हकाले रिउक्खमं पाणगंपवायवसही य आदिसद्दातो सीतकालादिसु यजंतम्मिरिउम्मिदुल्लभंतंजति उप्पाएतुंसत्तो, रातो वाजतिसत्तोनेउं,ओमेवाजतिआहारुप्पादणं काउं सत्तो, भावे जति अप्पणो कोहादियाणं जयं काउं सत्तो, रत्तस्स वा जयं कारावेउं सत्तो। नाणचरणाणि वा जति सत्तो अनिव्वेएण गाहेउं, चक्कवालसामायारिं च गाहेउं जइ सत्तो॥ [भा.२४१४] गुरुगणिणिपादमूलं, एवमपत्ताए अप्पुतुलणाए।
आवकधसमत्थो वा, पव्वावे एतरे भयणा ॥ चू- जो वा जावज्जीवं समत्थो वट्टावेउं सो नियमा पव्वावेति, इयरो असमत्थो य, तस्स भयणा । जइ से अन्नो वट्टावगो अस्थि तो पव्वावेति । अह नत्थि न पव्वावेइ । एसा भयणा ॥ [भा.२४१५] अब्भुज्जतमेगतरं, पडिवजिउ कामो सो वि पव्वावे।
गण गणि सलद्धिते उ, एमेव अलद्धिजत्तो वि॥ चू-अब्भुजियमरणंपरिन्नादि, अब्भुजिय-विहारोजिणकप्पादि । एयं एगतरं अब्भुज्जतिविहारं पडिवज्जितुकामो । इत्थिया य उवट्ठिया पव्वज्जं । जति अन्नो गणे गणी सलद्धी अत्थि तीसे परियट्टियव्वा तेताहेतं तस्स अप्पेउं अप्पणा अब्भुजविहारंपडिवज्जति।अह नथि अन्नो वट्टवगो ताए नो अब्भज्जयविहारं पडिवजइ । तं परियति । किं कारणं? अब्भज्जियविहारातो तस्स विधिपरियट्टणे बहुतरिया निजरा । अलद्धिजुत्तो वि अन्नवट्टावगसंभवे पव्वावेति, इयरहा नो ।। [भा.२४१६] पव्वावणिज्ज-तुलणा, एमेवित्थ तदिक्खणा होति।
अविदिति-तुलणा उ परे, उवट्टित-तुलणा य आतगता ।। चू-जो पव्वावणिज्जो तस्स वि एसेव दव्वादिया चउब्विहा तुलणा कज्जति।
चोदग - आह - जति ता तस्स माता वा भगिनी वा तो सो तस्सा समुई जाणाति चेव, किं तुलिज्जति ? उच्यते - कताइ सो खुड्डलओ चेव तेसिं मज्झाओ फिडितो तो न जाणइ, एवं परे अविदिते तुलणा भवति।जस्सपुण सुह-दुह-कोहादिया समुती नजति तस्स नस्थि तुलणा । तम्मि उवट्टितै आयतुलणा भवति ॥ तस्स पव्वावणिजस्स इमा तुलणा भवति[भा.२४१७] पारिच्छ पुच्छमण्णह, कायाणं दायणंच दिक्खा य।
तत्थेव गाहणं पंथे, नयनं अप्पाय इत्तरिया।। [भा.२४१८] पेज्जाति पातरासे, सयणासणवत्थ पाउरणदव्वे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org