SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १२, मूलं-७६८, [भा. ४१३२] ३३१ [भा.४१३२] गामपहादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-गामस्स पहो ग्राममार्गेत्यर्थः ॥ मू. (७६९) जे भिक्खू आस-करणाणि वा हत्थि-करणाणि वा उट्ट-करणाणि वा गोणकरणाणि वा महिस-करणाणि वा सूयर-करणाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति॥ [भा.४१३३] आसकरणादि ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-आससिक्खावणं आसकरणं एवं सेसाणिवि॥ मू. (७७०)जे भिक्खूआस-जुद्धाणि वा हत्थि-जुद्धाणि वा उट्ट-जुद्धाणि वा गोण-जुद्धाणि वा महिस-जुद्धाणि वा सूयर-जुद्धाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ अभिसंधारेत वा सातिजति॥ [भा.४१३४] हयजुद्धादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते । चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-हयो अश्वः तेषांपरस्परतोयुद्धं, एवमन्येषामपि।गजादयःप्रसिद्धा ।शरीरेण विमध्यमः कारष्टः, रक्तपादः चटकः, शिखिधूमबणःलावकः,अहिमादी पसिद्धा, अड्डियपव्वडियादिकारणेहिं जुद्धं । सव्वसंधिविक्खोहणं निजुद्धं । पुव्वं जुद्धेण जुजिउं पक्छा संधीओ विक्खोभिजंति जत्थ तं जुद्धं निजुद्धं ॥ मू. (७७१) जे भिक्खू उज्जूहिय-ठाणाणि वा हयजूहिय-ठाणाणि वा गयजूहिय-ठाणाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेत वा सातिज्जति॥ [भा.४१३५] निहितादि ठाणा; जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-गावीओ उपेंहिताओअडविहुत्तीओ उज्जुहिजंति ।अहवा-गोसंखडी उज्जूहिगा भन्नति, गावीणं निव्वेढणा परिमाणादि निहिगा, वधुवरपरिआणं ति मिहुजूहिया, वम्मियगुडिएहिं हतेहिं बलदरिसणा हयाणीयं, गयेहिं बलदरिसणा गयाणीयं, रहेहिं बलदरिसणा रहाणीयं, पाइक्कबलदरिसणापाइक्काणीयं, चउसमवायोय अणियदरिसणं । चोरादिवा वझंनीनिजमाणं पेहाए॥ ___ मू. (७७२) जे भिक्खू अभिसेय ठाणाणिवा अक्खाइय-ठाणाणि वा माणुम्माणिय-ठाणाणि वामहया हय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-पडुप्पाइयट्ठाणाणि वा चक्खुदसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति॥ [भा.४१३६] आघातादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं॥ चू-अक्खाणगादी आघादियं, एगस्स वलमाणं अन्नेण अनुमीयत इति मानुम्माणियं जहा धन्ने कंबलसंबला अधवा - मानपोताओ मानुम्माणियं । विज्जादिएहिं रुक्खादी नमिजंतीति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy