________________
उद्देशक ः १२, मूलं-७६८, [भा. ४१३२]
३३१
[भा.४१३२] गामपहादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-गामस्स पहो ग्राममार्गेत्यर्थः ॥
मू. (७६९) जे भिक्खू आस-करणाणि वा हत्थि-करणाणि वा उट्ट-करणाणि वा गोणकरणाणि वा महिस-करणाणि वा सूयर-करणाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति॥ [भा.४१३३] आसकरणादि ठाणा, जत्तियमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-आससिक्खावणं आसकरणं एवं सेसाणिवि॥
मू. (७७०)जे भिक्खूआस-जुद्धाणि वा हत्थि-जुद्धाणि वा उट्ट-जुद्धाणि वा गोण-जुद्धाणि वा महिस-जुद्धाणि वा सूयर-जुद्धाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ अभिसंधारेत वा सातिजति॥ [भा.४१३४] हयजुद्धादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते ।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-हयो अश्वः तेषांपरस्परतोयुद्धं, एवमन्येषामपि।गजादयःप्रसिद्धा ।शरीरेण विमध्यमः कारष्टः, रक्तपादः चटकः, शिखिधूमबणःलावकः,अहिमादी पसिद्धा, अड्डियपव्वडियादिकारणेहिं जुद्धं । सव्वसंधिविक्खोहणं निजुद्धं । पुव्वं जुद्धेण जुजिउं पक्छा संधीओ विक्खोभिजंति जत्थ तं जुद्धं निजुद्धं ॥
मू. (७७१) जे भिक्खू उज्जूहिय-ठाणाणि वा हयजूहिय-ठाणाणि वा गयजूहिय-ठाणाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेत वा सातिज्जति॥ [भा.४१३५] निहितादि ठाणा; जत्तियमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ।। चू-गावीओ उपेंहिताओअडविहुत्तीओ उज्जुहिजंति ।अहवा-गोसंखडी उज्जूहिगा भन्नति, गावीणं निव्वेढणा परिमाणादि निहिगा, वधुवरपरिआणं ति मिहुजूहिया, वम्मियगुडिएहिं हतेहिं बलदरिसणा हयाणीयं, गयेहिं बलदरिसणा गयाणीयं, रहेहिं बलदरिसणा रहाणीयं, पाइक्कबलदरिसणापाइक्काणीयं, चउसमवायोय अणियदरिसणं । चोरादिवा वझंनीनिजमाणं पेहाए॥ ___ मू. (७७२) जे भिक्खू अभिसेय ठाणाणिवा अक्खाइय-ठाणाणि वा माणुम्माणिय-ठाणाणि वामहया हय-नट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-पडुप्पाइयट्ठाणाणि वा चक्खुदसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति॥ [भा.४१३६] आघातादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते।
चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं॥ चू-अक्खाणगादी आघादियं, एगस्स वलमाणं अन्नेण अनुमीयत इति मानुम्माणियं जहा धन्ने कंबलसंबला अधवा - मानपोताओ मानुम्माणियं । विज्जादिएहिं रुक्खादी नमिजंतीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org