SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३३० निशीथ-छेदसूत्रम् -२-१२/७६४ वापी, चातुरस्सा पुक्खरणी, एताओ चेव दीहियाओ, दीहिया सारणी वावि पुक्खरणीओ वा मंडलिसंठियाओ, अन्नोन्नकवाडसंजुत्ताओगुंजालिया भन्नति ।अन्ने भणंति- निकाअणेगभेदगता गुंजालिया । सरपंती वा एगं महाप्रमाणं सरं, तामि चेव बहूणि पंतीठियाणि पत्तेयवाहुजुत्ताणि सरपंती, ताणि चेव बहूणि अन्नोनकवाडसंजुत्ताणि सरसरपंती । तेसु गच्छंतस्स ते चेव दोसा, तं चव य होति बितियपदं ॥ __मू. (७६५) जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कब्बडाणि वा मंडबाणि वा दोणमुहाणि वा पट्टणाणि व आगाराणि वा संबाहाणि वा सन्निवेसाणि वा चक्खुइंसणपडियाए अभिसंधारेइ अभिसंधारेतं वा सातिज्जति ॥ [भा.४१२९] गामादी ठाणा खलु, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-गच्छंतस्स दप्पओ चतुलहुं । करादियाण गम्मो गामो, न करा जत्थ तं नगरं, खेडं नाम घूलीपागारपरिक्खित्तं, कुणगरो कब्बड, जोयणभंतरे जस्स गामादी नत्थितं मडंब, सुवन्नादि आगारो, पट्टणं दुविहं - जलपट्टणं थलपट्टणं च, जलेण जस्स भडमागच्छति तं जलपट्टणं इतरं थलपट्टणं, दोन्नि मुहा जस्स तं दोन्निमुहं जलेण वि थलेण वि भंडमागच्छति, आसमं नाम तावसमादीणं, सत्यवासणत्थाणंसन्निवेसं, गामो वा पिंडितोसन्निविट्ठो, जत्तागता लोगोसन्निविट्ठो सन्निवेसं भन्नति, अन्नत्थ किसिं करेत्ता अन्नत्थ वोढुं वसंति तं संबाहं भन्नति । घोसं गोउलं, वणियवग्गो जत्थ वसति तं नेगमं अंसिया गामततियमागादी, भंडगा घणा जत्थ भिजंति तं पुडाभेयणं, जत्थ राया वसति सा रायहणि॥ मू. (७६६) जे भिक्खू गाम-महाणिवा नगर-महाणि वा खेड महाणि वा कब्बड महाणि वा मडंब-महाणि वा दोणमुह-महाणि वा पट्टण-महाणि वा आगार-महाणिवा संबाह-महाणि वा सन्निवेस-महाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेंतं वा सातिजति ।। [भा.४१३०] गाममहादी ठाणा, जत्तियमेत्ताउ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-गामे महो गाममहो- यात्रा इत्यर्थः॥ मू. (७६७) जे भिक्खू गाम-वहाणि वा नगर-वहाणि वाखेड-वहाणि वा कब्बड-वहाणि वा मडंब-वहाण वा दोणमुह-वहाणि वा पट्टण-वहाणि वा आगर-वहाणि वा संबाह-वहाणि वा सन्निवेस-वहाणि वा चक्खुबंसण-पडियाए अभिसंधारेइ अभिसंधारेतं वा सातिज्जति ॥ [भा.४१३१] गामवहादी ठाणा, जत्तियमेत्ता उ आहिया सुत्ते। चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-ग्रामस्स वधो ग्रामवधो - ग्रामघातेत्यर्थः ।। मू. (७६८) जे भिक्खू गाम-पधाणि वा नगर-पधाणि वा खेड-पधाणि वा कब्बड-पधाणि वा मडंब पधाणि वा दोणमुह-पधाणि वा पट्टण-पधाणि वा आगर-पधाणि वा संबाह-पधाणि वा सन्निवेस-पधाणि वा चक्खुद्दसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy