SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १२, मूलं - ७६३, [भा. ४१२१] सुट्ठाणे वा निउत्तं, एवं अनुमती मिच्छसुववूहा ॥ [भा. ४१२२] वक्केहि य सत्थेहि य, परलोयगता वि ते सुणज्जंति । निउणानिउणा व कयी, कम्माण व कारका सिप्पी ॥ - निउणाऽनिउणत्तं कवीण वक्केहिं नज्जित, सिप्पियाणं कम्मेहिं नज्जति ॥ - विनट्ठवत्युं दङ्कं भणति [भा. ४१२३] दुस्सिक्खियस्स कम्मं, धणियं अपरिक्खिओ य सो आसी । जे सुहा वि निउत्तं, सुबीयमिव ऊसरे मोल्लं ॥ चू- कारावगो वा धम्माधम्मे सिप्पिसुए वा अपरिक्खगो आसि । कहं सो अपरिक्खगो आसि ? पच्छद्धं भणाति ।। अंतरा गयस्स वा इमे दोसा [भा. ४१२४] दुविहा तिविहा य तसा, भीता वाड सरणाणि कंखेज्जा । नोल्लेज्ज तगं वऽन्नं, अंतराए य जं चऽन्नं ॥ ३२९ - दुविधा - जलचरा थलचरा य। तिविहा- जलथलखहचारिणो य, ते भीता, "वाड" त्तिखडयं देज्जा, जलयरस्स जलं सरणं, बिलं डोंगरं वा थलचरस्स, खहचरस्स आगासं, कंखेज्जा अभिलाषसरणं वा गच्छतेत्यर्थः । तं वा साधुं अन्नं वा नोल्लेज्ज । तेसिं वा चरंताणं अंतराइयं करेति । "जं चऽन्नं" तिते नस्संता जं काहिंति । इदानिं अववादः [ भा. ४१२५] बितियपदमणप्पज्झे, अहिधारे अकोविते व अप्पज्झे । जाते वा वि पुणो, कज्जे बहुप्पगारेसु ।। चू- "कज्जेसु बहुप्पगारेसु” अस्य व्याख्या [ भा. ४१२६ ] तत्थ गतो होज पहू, न विना तेन वि य सिज्झते कज्जं । संभमपडिणी भए, ओसन्नाइन्नगेलन्ने ॥ चू- पभू रायादि, कुल-गण-संघकज्जं अग्गिमादिसंभमे पडिणीयभया वा गच्छंति । ओसन्नं ति साधूणं तत्थ गमणं अविरुद्धं । आइन्नं ति साधवो तत्थेव आवासेंति । गिलाणस्स वा पत्थभोयणादिनिमित्तं गच्छति ॥ तत्थिमा जयणा [भा. ४१२७] तेसुं दिट्ठिमबंधंतो, गयं वा पडिसाहरे। परस्सानुवरोहेणं, देहंतो दो वि वज्जए । चू-पधाणप्पधाणेसु दिट्ठि न बंधति, सहसा वा गयदिट्ठि पडिसाहरति, रायादि अनुयत्तिओ जो तो दो वि रागदोसे वज्रेइ || मू. (७६४) जे भिक्खू कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वा पव्वयाणि वा पव्वयविदुग्गाणि वा चक्खुदंसणपडियाए अभिसंधारेइ अभिसंधारेंतं वा सातिज्जति।। [भा. ४१२८] कच्छादी ठाणा खलु, जत्तियमेत्तां उ आहिया सुत्ते । चक्खुपडियाए तेसू, दोसा ते तं च बितियपदं ॥ चू-चक्खुद्दंसणपडियाए गच्छंतो चउलहुं। इक्खुमादि कच्छास गहणाणि काननानि, (दवियं i] मं भिन्नं वाणि उज्जाणाणि वा, एगजातीय अणेगजाईयरुक्खाउलं गहणं वणविदुग्गं, एगो पव्वतो. बहूएहिं पव्वतेहिं पव्वपविदुग्गं । कूवो अगडो, तडाग दह-णदी पसिद्धा, समवृता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy