SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३२८ निशीथ - छेदसूत्रम् -२-१२/७६१ पढमे भंगे गहणं, सेसेसु वि जत्थ सावसेसं तु । अन्नेसु तु अग्गहणं, अलेवसुक्खेसु वा गहणं ॥ [भा. ४११७] चू- "अन्नेसु "त्ति - समेसु भंगेसु । जदि देयं दव्वं सुक्खं अलेवकडं, सुक्खं मंडगकुम्मासादी, तो गिज्झं, पच्छाकम्मस्स अभावात् ॥ बितियपदं [भा. ४११८] असिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने अद्धाण रोहए वा, जयणागहणं तु गीयत्थे ॥ मू. (७६२) जे भिक्खू कट्ठ कम्माणि वा चित्तकम्माणि वा पोत्थकम्माणि वा दंतकम्माणि वा मणिकम्माणि वा सेलकम्माणि वा गंधिमाणि वा वेढिमाणि वा पूरिमाणि वा संधातिमाणि वा पत्तच्छेज्जाणि वा विहाणि वा चक्खुदंसण पडियाण अभिसंधारेति अभिसंधारेतं वा सातिज्जति । [भा. ४११९] कट्ठकम्माणि ठाणा जत्तियमेत्ताउ आहिया सुत्ते । चक्खूपडियाए तेसु दोसा ते तं च बितियपदं ॥ चू. कट्ठकम्मं कोट्टिमादि पुस्तकेषु च वस्त्रेषु वा पोत्थं चित्तलेवा प्रसिद्धा पूयादिया पुष्पमालादिषु गंठिमं जहा आनंदपुरे, पुष्प्फपूरगादिवेढिमं प्रतिमा, पूरिमं स च कक्षुकादिमुकुट संबंधिसु वा संघाडिमं महदाख्यानकं वा महत्ता महतं । मू. (७६३) जे भिक्खू वप्पाणि वा फलिहाणि वा उप्पलाणि वा पल्ललाणि वा उज्झराणि वा निज्झराणि वा वावीणिवा पोक्खराणि वा दीहियाणि वा सराणि वा सरपंतियाणि वा सरसपंतियाणि वा चक्खुदंसणपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिज्जति ॥ [भा. ४१२०] प्पाई ठाणा खलु, जत्तियमेत्ता य आहिया सुत्ते । चक्खुपडियाइ ताणी, अभिधारेंतस्स आणादी || चू- वप्पो केदारो, परिहा खातिया, नगरादिसु पागारो, रन्नोदुवारादिसु तोरणा, नगरदुवारादिसु अग्गला, तस्सेव पासगो रहसंठितो पासातो, पव्वयसंठितं उवरुवरिभूमियाहिं वट्टमाणं कूडागारं, कूडेवागारं कूडागारं पर्वते कुट्टितमित्यर्थः । नूम गिहं भूमिघरं, रुक्खो च्चिय गिहागारो रुक्खगिहं, रुक्खे वा घरं कडं, पर्वतः प्रसिद्धः, मंडबो वियडः, धूमः प्रसिद्धः, पडिमा गिहं चेतियं, लोहारकुट्ठी आवेसणं, लोगसमवायठाणं आयतणं, देवकुलं पसिद्धं, सद्भ्यः स्थानं सभा, गिम्हादिसु उदगप्पदाणठाणं पवा, जत्थ भंडं अच्छति तं पणियगिह, जत्थ विक्काइ सा साला । अहवा सकुडुं गिहं, अकुड्डा साला, एवं जाणसालाओ वि, जाणा सिविगादि जत्थ मिक्खित्ता, गुहा प्रसिद्धा, एवं दब्भो पव्वगो विदब्भसारिच्छो, इंगाला जत्थ डज्झंति, कट्ठा जत्थ फट्टंति, घडिजंति वा, सवसयणं सुसाणं, गिरिगुहा कंदरं, असिवसमगट्ठाणं संति, सेलो पव्वतो, गोसादि ठाणं उवट्ठाणं, भवणागारं वणरायमंडियं भवणं, तं चेव वणविवज्जियं गिहं, चक्खुरिन्द्रियप्रीत्यर्थः दर्शनप्रतिज्ञया गच्छंति, तत्थ गच्छंतस्स संजमविराधना, दिट्ठे य रागदोसादयो। इमे दोसा [भा. ४१२१] - कम्मपसत्थपसत्थे, रागं दोसं च कारए कुज्जा । सुकयं सुअज्जियंतिय, सुदु वि विनिओइयं दव्वं ॥ चू- कारगो सिप्पी । तेन सुप्पसत्थे कते रागं करेति, अप्पसत्थे दोसं । अहवा भणति - देवकुलाति कयं एत्थ अनुमती । अहवा जेण कारवितं तं भणाति - सुट्टु अज्जियं तेन दव्वं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy