________________
उद्देशक : : १२, मूलं- ७६०, [भा. ४१०९ ]
३२७
चू- गिहिणा अंगं परिमलियं परिभुत्तं, तंतुभ्य उदगतमात्रं, एते वि जया उप्फोसितुं ददाति तदा अकप्पं । अत्तट्ठियं दायगेण अप्पणा वा परिभुत्तं तदा कप्पं ॥ उग्गममादिसु दोसेसु, सेसेसारोवणं विना । गमो सेव विन्नेयो, सोही नवरि अन्नहा ॥
[ मा. ४११०]
चू- सेसेसु उग्गमदोसेसु य एसणदोसेसु विसोधिकोडिसमुत्थेसु एसेव विधी, नवरि पच्छित्तं भवति । अविसोधिकोडीए पुण अत्तट्ठियं पि न कप्पति । इदानिं पुरेकम्मस्स अववादोअसिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने ।
[भा. ४१११]
अद्धाण रोहए वा, जयणाए कप्पती कातुं ॥
चू- असिवादिसु अफव्वंता गिण्हंति, जयणाए पणगपरिहाणीए ।
मू. (७६१) जे भिक्खू गिहत्थाण वा अन्नतित्थियाण वा सीओदगपरिभोगेण हत्थेण वा मत्तेण वा दव्विएण वा भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिजति ॥
[भा. ४११२] गिहिअन्नतित्थियाण व, सुतिमादी आहितं तु मत्तेणं । जे भिक्खू असणादी, पडिच्छते आणमादीणि ।।
चू- गिहत्था सोत्तियबंभणादी, अन्नतित्थिया परिव्वायगादी, उदगपरिभोगी मत्तओ सुई, अहवा कोई सुइवादी तेन दलेज्जा, सोय सीओदगपरिभोगी मत्तओ उल्लंककमादी, तेन गेव्हंतस्स आणादिया दोसा चउलहुंच से पच्छित्तं ॥ इमे सीतोदगपरिभोइणो मत्ता
[भा. ४११३]
दगवारबद्धणिया, उल्लंकायमणिवल्ललाऊ य ।
कट्ठमयवारचड्डुग, मत्ता सीतोयपरिभोगी ॥
चू- मत्तो दगवारगो गडुअओ आयमणी लोट्टिया कट्टमओ, उल्लंकओ कट्टमओ, वारओ चड्डुयं कव्वयं तं पि कट्ठमयं ॥ एतेसु गेण्हंतस्स इमे दोसा
[भा. ४११४] नियमा पच्छाकम्मं, धोतो वि पुणो दगस्स सो सत्थं । तं पिय सत्थं अन्नोदगस्स संसज्जते नियमा ॥
चू- भिक्खप्पयाणोवलित्तं पच्छा धुवंतस्स पच्छाकम्मं । स मत्तगो असनादिरसभाविओ त्ति उदगस्स सत्थं भवति । तं पि उदगं अन्नोदगस्स सत्यं भवति, तमुदगमंबीभूतं संसज्जते य ।। [ भा. ४११५ ] सीओदगभोईणं, पडिसिद्धं मा हु पच्छकम्मं ति ।
किह होति पच्छकम्मं, किहव न होति त्ति तं सुणसु ॥
- जेण मत्तएण सच्चित्तोदगं परिभुञ्जति तेन भिक्खग्गहणं पडिसिद्धं । सीसो पुच्छति“कहं पच्छकम्मं भवति न भवति वा ? आचार्याह- "सुप्सु" -
[भा. ४११६]
समसंसट्टे, सावसेसे य निरवसेसे य ।
हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ॥
- संसट्टे हत्थे, संसट्टे मत्ते, सावसेसे दव्वे एएसु तिसु पदेसु अट्ठ भंगा कायव्वा । विसमा सुद्धा समा असुद्धा ॥ भंगेसु इमा गहणविधी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org