SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ उद्देशक : : १२, मूलं- ७६०, [भा. ४१०९ ] ३२७ चू- गिहिणा अंगं परिमलियं परिभुत्तं, तंतुभ्य उदगतमात्रं, एते वि जया उप्फोसितुं ददाति तदा अकप्पं । अत्तट्ठियं दायगेण अप्पणा वा परिभुत्तं तदा कप्पं ॥ उग्गममादिसु दोसेसु, सेसेसारोवणं विना । गमो सेव विन्नेयो, सोही नवरि अन्नहा ॥ [ मा. ४११०] चू- सेसेसु उग्गमदोसेसु य एसणदोसेसु विसोधिकोडिसमुत्थेसु एसेव विधी, नवरि पच्छित्तं भवति । अविसोधिकोडीए पुण अत्तट्ठियं पि न कप्पति । इदानिं पुरेकम्मस्स अववादोअसिवे ओमोयरिए, रायदुट्टे भए व गेलन्ने । [भा. ४१११] अद्धाण रोहए वा, जयणाए कप्पती कातुं ॥ चू- असिवादिसु अफव्वंता गिण्हंति, जयणाए पणगपरिहाणीए । मू. (७६१) जे भिक्खू गिहत्थाण वा अन्नतित्थियाण वा सीओदगपरिभोगेण हत्थेण वा मत्तेण वा दव्विएण वा भायणेण वा असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेति, पडिग्गार्हतं वा सातिजति ॥ [भा. ४११२] गिहिअन्नतित्थियाण व, सुतिमादी आहितं तु मत्तेणं । जे भिक्खू असणादी, पडिच्छते आणमादीणि ।। चू- गिहत्था सोत्तियबंभणादी, अन्नतित्थिया परिव्वायगादी, उदगपरिभोगी मत्तओ सुई, अहवा कोई सुइवादी तेन दलेज्जा, सोय सीओदगपरिभोगी मत्तओ उल्लंककमादी, तेन गेव्हंतस्स आणादिया दोसा चउलहुंच से पच्छित्तं ॥ इमे सीतोदगपरिभोइणो मत्ता [भा. ४११३] दगवारबद्धणिया, उल्लंकायमणिवल्ललाऊ य । कट्ठमयवारचड्डुग, मत्ता सीतोयपरिभोगी ॥ चू- मत्तो दगवारगो गडुअओ आयमणी लोट्टिया कट्टमओ, उल्लंकओ कट्टमओ, वारओ चड्डुयं कव्वयं तं पि कट्ठमयं ॥ एतेसु गेण्हंतस्स इमे दोसा [भा. ४११४] नियमा पच्छाकम्मं, धोतो वि पुणो दगस्स सो सत्थं । तं पिय सत्थं अन्नोदगस्स संसज्जते नियमा ॥ चू- भिक्खप्पयाणोवलित्तं पच्छा धुवंतस्स पच्छाकम्मं । स मत्तगो असनादिरसभाविओ त्ति उदगस्स सत्थं भवति । तं पि उदगं अन्नोदगस्स सत्यं भवति, तमुदगमंबीभूतं संसज्जते य ।। [ भा. ४११५ ] सीओदगभोईणं, पडिसिद्धं मा हु पच्छकम्मं ति । किह होति पच्छकम्मं, किहव न होति त्ति तं सुणसु ॥ - जेण मत्तएण सच्चित्तोदगं परिभुञ्जति तेन भिक्खग्गहणं पडिसिद्धं । सीसो पुच्छति“कहं पच्छकम्मं भवति न भवति वा ? आचार्याह- "सुप्सु" - [भा. ४११६] समसंसट्टे, सावसेसे य निरवसेसे य । हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ॥ - संसट्टे हत्थे, संसट्टे मत्ते, सावसेसे दव्वे एएसु तिसु पदेसु अट्ठ भंगा कायव्वा । विसमा सुद्धा समा असुद्धा ॥ भंगेसु इमा गहणविधी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy