SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२६ निशीथ-छेदसूत्रम् -२-१२/७६० चू- जदा कुरुखेत्ताओ निग्गच्छइ इंदो तदा पुणो वि बंभवज्झा गेण्हति । आयरिओ दिलुतमुवसंहारकरेति- कुरुखेत्तसरिसोअम्हंसंजमो,बंभवज्झसरिसो कम्मबंधो, जाहे संजमातो भावो निग्गच्छति ताहे कम्मबंधेणं वज्झति, अनिग्गतो न बज्झति ।। किं चान्यत्[भा.४१०३] जे जे दोसायतणा, ते सुत्ते जिनवरेहि पडिकुट्ठा। ते खलु अनायरंतो, सुद्धो इतरो उ भइयव्यो। चू-"इयरो"त्ति समायरंतो, सो भयनिजो-बज्झती न वा।का भयणा? कारणा जयणाए अकप्पियं सेवंतो सुद्धो, इहरह त्ति निक्कारणे कारणे य अजयणाए दप्पतो पमादेण य सेवतो न सुज्झति ॥ इदानि पुरेकम्मादिअनेसणवजणगुणो विधी य संदिसिजति[भा.४१०४] समणुन्ना परिसंकी, अवि य पसंगं गिहीण वारेंता । गिण्हंति असढभावा, सुविसुद्धं एरिसं समणा ।। चू-“समणुन्न"त्तिअनुमती।तं च परिसंकति- “माअनुमती भविस्सइ''त्ति, अओ वजेइ पुरेकम्म।जति यपुरेकम्मकतेण हत्येण भिक्खं गिण्हति तोगिहीसुपसंगो कतो भवति, अग्गहणे पुणपसंगो वारितो भवति-पुणो विगिहीन करोतीत्यर्थः । एवंसव्वंअणेसणं वजेत्ता असढभावा साधू विसुद्धं गेहंति भत्तादि । इदानिं हत्थे[भा.४१०५] किं उवघातो हत्थे, मत्ते दव्वे उदाहु उदगम्मि। तिन्नि विठाणा सुद्धा, उदगम्मि अनेसणा भणिया॥ चू-चोदगोपुच्छति-पुरेकम्मकते हत्थादिचउण्हं कम्मि उवधाओ दिट्ठो? आयरिओ भणति - हत्थमत्तदव्वा एते तिनि विठाणा सुद्धा, उदगे अनेसणा ठिता॥ अत्राचार्य उपपत्तिमाह[भा.४१०६] जम्हा तु हत्थमत्तेहि कप्पती तेहि चेवतं दव्वं । __ अत्तट्ठिय परिभुत्तं, परिणते तम्हा दगमनेसि ॥ चू-जम्हा परिणते दगे तेहिं चेव हत्थमत्तेहि तं चेव दव्वं अत्तट्टियं परिभुत्तं सेसं वा कप्पइ तम्हा दगे अनेसणा ठिया। विधिपरिहरणा असनादिसु सत्तविधा भणिया॥ इदानि “फोसण"त्ति दारं एवं वत्थे पसंगेणाभिहितं[भा.४१०७] किं उवघातो धोए, रत्तो चोक्खे सुइम्मि वि कयम्मि । अत्तट्ठिय-संकामिय, गहणं गीयत्थसंविग्गे॥ चू-साधूणं दाहामि त्ति मलिणं धोवति, विधि अजाणतो धातुमादिसु रत्तं काउं दलाति, रयगसज्जियं निप्पंककयं च चोक्खं, असुतिमुवलित्तं घोतं सुतं ति एयावत्थं कयं नातुं साधुणा पडिसिद्धं, अप्पणा अत्तट्ठियं अन्नस्स दिनं, संकामियंकप्पनिजं भवति ।। "गीयत्थसंविग्गस्स" व्याख्या[भा.४१०८] गीयत्थग्गहणेणं, अत्तट्ठियमाति गिण्हती गीओ। __ संविग्गग्गहणेणं, तं गेण्हंतो वि संविग्गो॥ [भा.४१०९] एमेव य परिभुत्ते, नवे य तंतुग्गते अधोतम्मि । उप्फोसिऊण देंते, अत्तट्ठिगसेविते गहणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy