SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १३, मूलं - ८४९, [ भा. ४४०२] [भा.४४०२] जामातिपुत्तपरिमारणं तु केण कहितं ति जणवातो । जामातिपुत्तपतिमारएण खंतेण मे सिद्धं ॥ चू- तत्थ जुद्धे सेज्जातरीए जामाउओ पुत्तो पती य मारिता । तत्थ लोगजत्तागतो जणो भासति - "केण अनागतं कहियं, जेन सन्नद्धेहिं महंतं जुद्धं कतं, जामातिपुत्तपतिमारणं च भे वत्तं ?” ताहे सेज्जातरी रुयंती जणस्स कहेति - " एयं जामातिपुत्तपरिमारणं वत्तं, एयं च खंतेन कतं, जतो तेन सिहं ।" जम्हा एवमातिदासो भवंति तम्हा दतित्तणं न कायव्वं ॥ बितियपदे इमेहिं कारणेहिं करेज[भा. ४४०३] ३८१ असिवे ओमोयरिए, रायदुट्ठे भए व गेलन्ने । अद्धाणरोह वा, जयणा कहणं तु गीयत्थे ॥ मू. (८५०) जे भिक्खू निमित्तपिंडं भुंजइ, भुंजंतं वा सातिज्जति ।। चू- तीतमनागतवट्टमामत्थाणोपलद्धिकारणं निमित्तं भन्नति, जो तं पयुंजिता असनादिमुप्पादेति सो निमित्तपिंडो भन्नति । आणादिया दोसा, चउलहुं च से पच्छित्तं । [भा. ४४०४] जे भिक्खू निमित्तपिंडं, कहेज स तं तु अहव सातिजे । सो आणा अणवत्थं, निच्छत्त-विराधणं पावे ॥ चू- कंठा । तिविधो कालो- तीतो वट्टमाणो आगमिस्सो, एक्केक्कं छव्विहं निमित्तं पयुंजति । तत्थ इमे छब्भेदा- लाभं अलाभं सुहंदुक्खंजीवियं मरणं । एयम्मि पत्ते उज्जूंते नियमा संजमायपरोभया दोसा भवंति । एत्थ तीतं अप्पदोसतरं, ततो आगमिस्सं बहुदोसतरं, ततो पडुप्पन्नं बहुदोसतरं ॥ तत्थ पडुप्पन्ने इमं उदाहरणं[भा. ४४०५ ] नियमा तिकालविसए, नेमित्ते छव्विहे भवे दोसा । सज्जं तु वट्टमाणे, आउभए तत्थिमं नायं ॥ चू-इमा भद्दबाहुकया गाहा । एतीए इमा दो वक्खाणगाहातो[भा. ४४०६ ] आकंपिया निमित्तेण भोइणी भोइए चिरगयम्मि । पुव्वभणितं कहेंते, आगतो रुट्ठो व वलवाए । [ भा. ४४०७ ] दाराभोयण एगागि आगमो परियणस्स पच्चोणो । पुच्छा य खमणकहणं, साइयंकारे सुविनादि ॥ चू- एगम्मे गामे ओसन्नो नेमित्ती अच्छति । तत्थ जो गामभोतितो सो पवसितो । तस्स य जा भोइणी सा तं नेमित्तियं निमित्तं पुच्छति । ताहे तेन सा अवितहनिमित्तेण आकंपिया । अन्नदा सा तं पुच्छति-कया अमोग्गतिया एंति । सो य दिट्ठो । सागते कए, पुच्छइ - कहं भे नातं ? तेन भणियं खमणो मित्ती, तेन कहियं । आगतो घरं । किलिसिंतो मणसा एस "वभिचारि "त्ति । भुतत्तरे नेमित्ती सद्दावितो, कहेति निमित्तं । तेन जं किं चि पुव्वभणियं भुत्तं वा अनुभूतं वा सुविनादिगतं सव्वं सत्यङ्कारेहिं कहितं, एवं कहते वि कोवं न मुंचति ॥ [भा. ४४०८] कोहा वलवागब्भं च पुच्छितो पंचपुंडगा संतु । फाडणा दिट्ठे जति नेव तो तुहं अवितहं कति वा ।। चू- ततो रुट्ठो (दो) पुच्छति एतीए वलवाए किं गब्भे त्ति ? नेमित्तणा उवउत्तेम होइऊण भणियं - किसोरो पंचपुंडो । ततो रुट्ठो कालं न पडिक्खति त्ति, फाडेह उदरं, से फाडियं, दिट्ठो For Private & Personal Use Only Jain Education International - www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy