________________
३८०
निशीथ-छेदसूत्रम् -२- १३/८४९ वा । परगामे वि एसा चेव दुविधा । पुणो एकेक्का दुविधा- इत्थी वा संदिसति, पुरिसो वा ।। [भा.४३९८] दुविहाय होइ दूती, पागड छन्ना यछन्न दुविहा य ।
लोउत्तरे तत्थेगा, बितिया पुण उभयपक्खे वि ॥ चू-पुव्वद्धं गतार्थम् । जा सा छन्न सा दुविधा - एगा लोउत्तरे, बितिया लोगे य॥ लोगुत्तरे य इमा पागडत्था[भा.४३९९] भिक्खादी वच्चंते, अप्पाह निणेति खंतिगादीहिं ।
सा ते अमुगं माता, सो च पिया पागडं कहति॥ चू-सग्गामे अन्नपाडयंभिक्खाए वच्चंत साहुं सड्डी सेज्जातरी वा धूयाए अप्पाहेति- “पागडं इमंभणेज्जाह" । साधूवि असंकितंचेपडिवज्जति-"आमंकहिस्स" तितत्थ गओतंसेज्जायरिधूयं भणाति-“सा तुझ माता पिता वा तेइमभणति"। सपक्खपरपक्खाणंअसंकेतो कहेति त्ति॥ इमा लोउत्तरछन्ना[भा.४४००] दूतित्तं खु गरहितं, अप्पाहितो बितियपञ्चं भणति ।
अविकोविता सुता ते, जा आह ममं भणति खंती॥ चू-सगामे चेव साहुं भिक्खट्टा अन्नपाडयं गच्छंतं सेज्जातरी मातूं संदिसति- “मम माउ इमं इमं ति कहेज्जासि" । सो तं सव्वं संदेसगं सोउ बितियसाधुपच्चयट्ठातं सेज्जातरिंभणाति- “अम्हं दूइत्तं गरहियं ।" तमेवं पडिहणित्ता सो अप्पाहियसाधू तं मातिधरं गतो । बितियसाधुपच्चया गरिहणगववदेसप्पदाणेण सदिळं कहेइ, “सुणेहि सही ! सा तुझंधूया साधुधम्मे अकोविता।" साभणति किं ते कतंताए?" साधू भणति-जा आह" ति । भणति- “अमुगंइमंइमं ति मम मातुंकहेज्जह।" सा वितं सोउ भणाति-"बारिजिहि त्ति, नपुणोएवं काहिति।" जा उभयपक्खे विघन्ना सा बिइतीएचेवगाहाए दट्ठव्वा । तत्थ विसेसो-जस्ससंदिसति जो य सघाडइद्धो अन्नो वा कोइ पासट्टितो तं न जाणाति। ___ कहं ? भन्नति -जंघापरिजियसड्डीजामाऊ तित्थजत्तं गतो। तम्मि गते ताहिं माताधुताहिं ओवातियं - “जति सो क्खेमसिवेण एहिति तो बोक्कडेण बलिं कोट्टजाए दाहामो” । सो य आगतो अप्पणो घरं । तओ ताए घूताए तम्मि गामे मातिघरं । तं गाम साहू भिक्खायरियं जंता दिट्ठा, भणिया य “मं मातूते कहिज्जासि तं तहत्ति ।" तेहि कहयंतीए परियच्छियं - “आगओ जामाउ'"त्ति, दिन्नं उवातियं । एमादिया दोसा ॥इमेय अन्नगामे दूइत्तणे दोसा[भा.४४०१] गामाण दोण्ह वेरं, सेज्जायरिधूय तत्थ खंतस्स ।
वहपरिणत्त खंतब्भत्थणं च नाते कए जुद्धं ॥ चू-दोहगामाणंआसन्नट्ठियाणंपरोप्परं वइरसंबंधो । तत्थेगगामे साधू ठिता । तत्थ साधूण जा सेज्जातरीएधूया तम्मि पडिवेरगामे वसति।तत्थ एगो खंतो दिने दिने भिक्खायरियं गच्छति। जत्थ ठिता ते साधू तेन गामेण संपसारिउं सन्नहिउंपडिवेरामे पडामो । तं नाउं ताए सेजातरीए सो भिक्खायरियं गच्छंतो अब्भत्थिओममधूयाए कहेज्जाहि- एस गामो तुम्होवरि पडिउकामो, भत्तुणो सुत्तं करेज्जासि । ततो खंतेण तीसे कहियं, ताए वि भत्तुणो कहियं । गामो एवं नाउं सन्नधिउं एगपासहितो, इतरेसुआगतेसुजुद्धं कतं॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org