SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १३, मूलं-८४८, [भा. ४३९२] ३७९ घू-एसाभद्दवाहुकया निजत्तिगाहा । इमं से वखाणं[भा.४३९३] ओमे संगमथेरा, गच्छ विसज्जंति जंघबलहीना। नवभागखेत्तवसही, दत्तस्स य आगमो ताहे ॥ घू- अस्थि संगमथेरा नामायरिया, ते विहरंता कोल्लइरं नगरं गता, तत्थ दुभिक्खं, सोय आयरिओ जंघाबलपरिक्खीणो, अप्पणो सीसस्स सीहनामस्स गणंसमप्पेति, विसजेति य गच्छं, सुभिक्खे विहरह, गता ते, सो वि आयरिओ कोल्लइरे ठितो वत्थव्वो, जातो-खेत्तणितितो त्ति। तत्थ सो आयरिओ तं कोल्लइरं नवभागे काउं तत्थेव मासकप्पेण विहरति । एवं विहरंतस्स बारसमो वरिसो । ततो सीहेण सेझंतितो दत्तो नाम आयरियाणं सीसो गवेसगो पेसितो, सो आगतो । आयरिओ नितितो त्ति काउ परिहवेण उवस्सयस्स बाहिं ठितो, गुरूहिं सद्धिं गोयरं पविठ्ठो, अन्नाउंछेणं अलभंतो संकिलिस्सति, ठवणाकुलेण दाएइत्ति।तंगुरू जाणिऊण एगम्मि सिट्टिकुले पूयणागहियं चेडं दर्दु भणति - मारुय चेट्टत्ति । सा पूयणा अट्टहास गुरुप्पभावेण नट्ठा, सेट्ठिणी तुट्ठा,तीए लडुगादी नीणियंपज्जत्तियंगुरुणा भणिओ-“गेण्हसु"त्ति । दत्तेणगहियं, सन्नियट्टो य, चिंतितं - “एयस्स एयानिनिस्साकुलादीणि ।" आयरिओ वि अन्नाउंछं हिंडिउं आगतो।वियाले आवस्सगकरणे गुरुणा भणियं- "सम्मं आलोएहि ति।" उवउत्तो-“न संभरामि"त्ति।गुरुणा भणिओ “धातिपिंडोतुमे भुत्तो"त्तिनसम्मंपडिवन्नो। भणियंच “अतिसुहुमाणि पिक्खसिगुरुणो सुचरियतवजोगजुत्तस्स" खेत्तदेवया उवसंता, सातस्स रुट्ठा, महदुद्दिणंविउव्वति। सो बाहिं ससीकरेण वाउणा अभिभूओ गुरुणा भणितो “अतीहि"त्ति। सो भणाति “दुवारं न पेक्खामि"त्ति । गुरुणा खेलेण अंगुली संसट्ठा कया,उड्डागारा पदीवमिवजलि उमाढत्ता,एहि य इतो त्ति वुत्तं, सो तं “सादेव्वं"अतिसयं दटुं तुट्ठो,आउट्टो “मिच्छामि"त्तिभासति ।। [भा.४३९४] उवसग्गबहिट्ठाणं, अन्नाउंछेण संकिलेसोय। पूयण चेडे मा रुद, पडिलाभण विगडणा सम्म । घू-एवमादि धातिपिंडो न कप्पए घेत्तुं । अववादे कारणतो गेण्हंतो अदोसो[भा.४३९५] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने । अद्धाणरोहए वा, जयणा गहणं तु गीयत्थे । चू-असिवादिकारणेहिं गीयत्यो पणगपरिहाणी जयणाए गेण्हंतो सुद्धो।। मू. (८४९) जे भिक्खू दूतिपिंडं जति, भुंजंतं वा सातिज्जति ॥ चू-गिहिसंदेसगं नेति आनेति वा जंतन्निमित्तं पिंडं लभति सो दूतिपिंडो। [भा.४३९६] जे भिक्खू दूतिपिंडं, गेण्हेज सयं तु अहव सातिजे । सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ घू-अप्पणा गेण्हति, अन्नं वा गेण्हतं अनुजाणति, तस्स आणादिया दोसा, चउलहुंच पच्छित्तं॥ [भा.४३९७] सग्गाम परग्गामे, दुविहा दूती उ होइ नायव्वा । सा वा सो वा भणती, भणती तंछन्नवयणेणं ॥ घू-तंदूइत्तणं दुविहं-सग्गामेवा करेइ परग्गामेवा।जा सा सग्गामे पागडत्था अपागडत्था Jain Education International For Private & Personal Use Only www.jainelibrary.org -
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy