SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३७८ निशीथ-छेदसूत्रम् -२-१३/८४८ चू-सेसियाओमज्जण-मंडण-कीलावण-अकधातीओय। “सुत्त"त्तिपुत्तो।तस्स मज्जणादिकं मातरि वा कारवेति, “करणं"ति अप्पणा वा सगिहं चेव करेति, जहा इड्डिघरेसु खीरधाती ठविजइ तहा इड्डिघरेसुचेव मज्जणादिधातीतो ठविजंति । मज्जणादिधातीण वि उव्वहिताणं जो गमो खीरधातीए सो चेवगमो असेसो दट्ठव्वो ॥ इमं मजणधातित्तं[भा.४३८७] लोलति मही यधूली, य गुंडितोण्हाण अहवनं मझे। जलभीरु अबलणयणो, अतिउप्पिलणेण रत्तच्छो॥ चू-बालंधूलीए धवलियंगंदटुं, महीए वा लोलंतं दटुं, साधूतं पुत्तमायंभणाति-एयं बालं ण्हवेहि । उदगंवा कुडगादिसु छोढुं तेहि, ताहे अहं ण्हावेमि । हाणधातीए इम पच्छद्धं दूसणंअइ(स]ज्झल्लमलण्हाणेण उवसंतो एहविजंतो जलभीरू भवति, नयणा य अतिजलभरणेण दुब्बला हवंति, अन्नं च जलेणं उप्पिलाविया नयणा जमदूअसन्निभा रत्ता भवंति। [भा.४३८८] अब्भंगिय संवाहिय, उव्वट्टिय मज्जियंचतं बालं । उवनेइण्हाणधाती, मंडणधातीए सुइदेहं॥ चू-सा ण्हाणधाती तंबालं अब्भंगादिएहिं चोक्खदेहं करेत्ता मंडणधातीए समप्पेति॥ गता मज्जणधाती। इमा मंडणधाती[भा.४३८९] उसुकादिएहि मंडेहि ताव नं अहवनं विभूसेमि । हत्थेव्वगा व पादे, कयमेलेच्चा व से पादे॥ चू-उसूतिलगा।तेहिं तिलगकडगादिएहि इमं विभूसियंकरेहि ।अहवा-विभूसणे आनेहि, जेणाह विभूसेमि । इमोमंडणधातीए दोसो-हत्थेव्वगाआभरणगाकडगादी पादेकरेति गल्लिवगा वसे नक्खत्तमालादो पाए कया, एवं सा अलक्खणं मंडेति त्ति । गता मंडणधाती। इमा कीलावणधाती[भा.४३९०] ढड्डसर पुन्नमुहो, मउ गिरासू य मम्मनुल्लावो । उल्लावणकादीहि व, करेति कारेति वा कि९ ॥ चू-कीलावणधातीए दोसंताव भणाति - जया ढड्डरसरा कीलावणधाती भवति तो तस्स सरेण पुन्नमुहो भवति । अह मउयगिरा तो मम्मणपलावो भवति, मउलपलावो वा भवति, मूअं वा भवति । एवं रुदंतं बालं मधुरमधुरेहिं कीला वणवयणेहिं साधूकीलावणं करेति । मातरंवा भणाति - एयं रुदंतं बालं कीलावेहि।। इमा अंधाती[भा.४३९१] थुल्लाए विगडपादो, भग्गकडी सुक्कडी य दुक्खं वा। नीमंसकक्खडकरेहि भीरुतो होइ घेप्पंते॥ चू-थूलाए अकधातीए कडिमारोवियस्सजेन विसाला उरू भवंतितेन वियडपादो भवति, सुक्खकडीए अहो उरुविलंबियत्तणओ भग्गकडिसमाणो भवति, निमंसकडीए अट्ठीसुदुक्खविज्जति, किंच निमंसलेहिं करेहिं कक्खडफासेहिं निच्चं घेप्पंते भीरू भवति। तंबालं साहू अकेण धरेति, मायरं वा से भणाति- “धरेहि त्ति बालं" ॥धातीपिंडे इमं उदाहरणं[भा.४३९२] कोल्लतिरे वत्थव्वो, दत्तो आहिंडितो भवे सीसो। उवहरति धातिपिंडं, अंगुलिजलणे य सादिव्वं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy