SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १३, मूलं-८४८, भा. ४३८१] ३७७ चू-जा सा ठवेता तस्स केरिसो वयो - तरुणी मज्झा वुड्डा? गंडथणी उन्नयथणी महत्थणी अप्पथणी कोप्परथणी पतितथणी? सरीरेणथूला तणुयी वातं ठवियघातिंअयाणंतो एमाइएहिं पुच्छिउं तम्मि घरगतो तीए । ठवियघातीए समक्खं गिहपतिसमक्खं च तं ब लं पासिउं इमं भणइ॥ [भा.४३८२] अहुणुट्ठियं च अनवेक्खितं च इमंगं कुलं तु मन्नामि । पुन्नेहि जहिच्छाए, चलति बालेण सूएमो।। चू-अहो! इमंकुलं ननुपितिपरंपरागयसिरियंअहुणुट्ठियसिरियं एयं ।अधवा-अणवेक्खियं ति, न एयं घरचिंतगा वुड्डा पडिजग्गंति, नत्थि वा एत्थ घरचिंतगा वुड्डा, अप्पणो जहिच्छाए पुन्नेहिचलति।गिहसामोय भन्नति-अज्जो कहजाणसि? साधूभणइ-इमेण बालेणजाणामि॥ जारिसी सा ठवियधाती तारिसीए दोसे उब्भासिउकामो भणति[भा.४३८३] थेरी दुब्बलखीरा, चिमिढो पेल्लियमुहो अतिथणीए। तनुई मंदक्खीरा, कोप्परथणियं ति सूइमुहो॥ चू-इमोबालो लक्खणजुत्तो। एयाणि से लक्खणाणिअम्मधातीए उवहम्मंति, जतो एयस्स धाती थेरी, थेरी दुब्बलखीरा भवति, एस वर्सेतो रुक्खगतो भविस्सति । अह महल्लथणी तो थणेहिं पेल्लिया नासिका चिमिटा भविस्सति, सुहं च से पेल्लियं गल्रं भविस्सति, कृशा मंदखीरा भवति, अप्पाहारत्तणओ वटुंतो किसो चेव भविस्सति । कोप्परथणीए कोप्परागारे थणे सूसंतो उदंतुरो सूइमुहो य भविस्सति ।। बहुवित्थारदूसणे इमं सावन्नं भवति[भा.४३८४] जा जेन होति वन्नेण उक्कडा गरहते स तेणेव । गरहति समणा तिव्वं, पसत्थभेदं च दुव्वन्नं ॥ चू-जा सा ठवियधाती साजेण वन्नेण जुत्ता पसत्येण वा अपसत्येण वा उक्कडेण वाजहन्नेन वा स साधू तेणेव वन्नेणं तंगरहति । अधजाय ठविया जाय फेडिया ततो दो वि समवन्ना तो समवायातो वा तत्थ वितं ठवियं तिव्वतरेण वा दुवन्नयरेण वा वन्नभेदेण जुत्तं तेनेव गरहति। जा पुण सा ठवेयव्वा तं दुव्वन्नेण वि जुत्तं पसंसति किमुत पसत्थेण॥ एवं करेंतस्स इमे दोसा[भा.४३८५] ओवट्टिया पदोसं, छोभग उब्भागमो य से जंतु। होज्जा मज्ज वि विग्यो, विसाति इयरी वि एमेव ।। चू-जा सा धातिठाणातो साधुवयणेण उवहिता पदोसमावन्ना छोभगं छुभेज । छोभगो अब्भवक्खाणं । एस ते तीए सह अनायारं सेवति, तस्स वा उब्भामगो त्ति, संघाडगो अन्नो वा मेहुणसंसट्ठो पट्ठो जं पंतावणादि काहिति तन्निप्फन्नं च । इयरी वि जा संजएण पसंसिता धातित्तणे ठविता, सा वि चिंतेज-एस समजतो पुणो तीए उलग्गिओ मज्झ दोसे काउंतीए गुणे वन्नेउं मम विग्धंधातित्तणे करेज, तंजाव न करेति ताव विसं गरं वा देमि, एवं सा वि करेज ॥ गता खीरधाती । इदानि मज्जणादियाओ[भा.४३८६] एमेव सेसियासु वि, सुयमादिसु करणकारणे सगिहे। इवीसु य धाईसु य, तहेव उव्वट्ठियाण गमो॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy