SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ २१० निशीथ-छेदसूत्रम् -२-११/७२३ चू-सचित्तपुडवाइयं दव्वं अचित्तं वदति, अचित्तं वा भस्मादियं सचित्तं वदति, करेति वा इंदजालादिना, इत्थिं वा पुरिसनेवत्थं करेति वदति, पुरिसं च इत्थिनेवत्थं करेति वदति वा अन्याकारमित्यर्थः॥खेत्तभावे "दुनाममादिसु"त्ति अस्य व्याख्या[भा.३३४७]साएता नाऽओज्झा, अहवा ओज्झातोऽहं न साएता। वत्थव्वमवत्थव्वो, न मालवो मागधो वाऽहं ।। चू-कोतिसाहूअओज्झ-नगरातोपाहुणगोगतो, सो वत्थव्वगसाधूणापुच्छितो-अओज्झातो आगतो सि? ताहे सो भणति - नो अतोज्झाओ, साएयातो आगतोमि । सो वत्थव्वगसाहू तं बितियनामं न गणति । एवं साएते पुच्छित्ते अउज्झा भासति । अहवा - “वत्थव्वगो सि"त्ति पुच्छिते अवत्थव्वं अप्पाणं कहेइ ।अवत्तव्वओवाअप्पाणं वत्थव्वं कहेइ।मालवविसयुप्पन्नो वा पुच्छितो जगहविसयुप्पणोऽहं कहेति । एवं मागधः पृष्टः मालवमन्यं वा विषयं कथयति ॥ कालभावविवच्चासो इमो[भा.३३४८] वरिसा निसासु रीयति, इतरेसु न रीयते वदति मन्ने। वयपरिमाणं व वए, परियायं वा विवच्चासं ।। चू-वरिसाकाले रीयतिनो उडुबद्धे । अहवा-मिसासुरीयति दो दिवसतो पन्नवेति, वासासु रातो वा विहरियव्वं, इयरेसुय उडुबद्धे दिवसे य नो विहरियव्वं । मनुते मन्यते वा वासासु रातो य विहरणं श्रेयमिति । वयपरिणामं वा विवरीयं करेति वदति वा, जहा - नडो थरो तरुणवेसं करेति तरुणो वा थेरं करेति । जम्मं पव्वजपरियागं वा विवरीयं वदति जहा - वीसतिवासपरियागोपंचवीसतिवास-परियागंअप्पाणंकहेति।पंचवीसतिवास-परियागोवीसतिवास-परियागं कहेति॥भावविणचासो इमो[भा.३३४९]अतवस्सिणं तवस्सिं, देहगिलाणो मिसो वि हुन तिन्नो। सारिक्खे सो वि अहं, न वित्तिसर-वण्णभेदं वा ।। चू-कोति साहू सभावकिसो सरीरेण, पुच्छित्तो-सो तुमं तवस्सी ? सो अप्पाणं अतविस्सं तवस्सि कहेति । अहवा - सभावकिसो अगिलाणो वि सड्ढे जायति विगतिमादियं, “देहि मे गिलाणो"त्ति । सडेहिं वा पुच्छितो. “सो तुमं गिलाणो" ? आमं ति वदति । अहवा - सड्डेहि पुच्छित्तो - "कयरो सो गिलाणो? देमि से पातोग्गं ।" ताहे अप्पाणं वदति, अन्नं वा किसं साधु दंसेति अगिलाणं ।लुद्धो वा हट्टे विगिलाणे गंतुंसड्डेजायति-"सोगिलाणोअज्ज विनतरति, देह से दधिखीरादियं पाओग्गं"। कोइ चिरप्पवासी सयणो तस्स सरिसयं साधुंद भणेज-एस साहू तरस सारिक्खो" । ताहे सो साहू भणेज - "सो मि अहं ।" सब्भूतं वा पञ्चभिन्नातो अवलावं करेति- “न वि"त्ति । सर-वनभेदकरणीहिंगुलियाहिं वा अप्पाणं अन्नहा करेज ॥ [भा.३३५०] एतेसिं कारणाणं, एयतराएण जो विवच्चासे। अप्पाणं च परंवा, सो पावति आणमादीणि॥ [भा.३३५१] दव्वादिविवच्चासं, अहवा वी भिक्खुणो वदेंतस्स। अहिगरणाइ परेहि, मायामोसं अदत्तं च ॥ चू-आणादियायदोसा, संजमविराहणायमायाकरणंच, बादरमुसावायभासणंच, “कीस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy