SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७२३, [भा. ३३५१] २११ वा अवलवसि?"त्ति असंखडं भवे॥ [भा.३३५२] बितियपदं गेलण्णे, खेत्तसतीए व अपरिणामेसु । अन्नस्सट्ठा दुलभे, पत्तेयं चउसु विपदेसु॥ चू- “गेलनं"ति दव्वाववादो । “खेत्तसतीए" त्ति खेत्ताववादो । “अपरिणामेसु"त्ति कालाववादो “अन्नस्सट्टेदुल्लभे''त्तिभावाववादो। चउसुविदव्वादिएसुपदेसुपत्तेयंएतेअववादपदा इमेण विधिणा-तत्थ गेलन्ने अचित्तस्स अलभ फलाइयं मिस्स सुचित्तं वा आणियं, तंच गिलाणो नेच्छति, ताहे सो भण्णति- “एयं अचित्तं" । अहवा अचित्तं चेव ओसढं पलंबादियं आनियंच गिलाणस्स अप्पत्थं तम्हा ते भन्नति - “एयं मिस्सं सचित्तं संसत्तं संसत्तं वा ।" जदि गिलाणो भणेज्जा - “कीस भेऽदो एयं गहियं?" भन्नति- “अणाभोगा, इदानिं एवं परिठ्ठवेयव्वं ।" ___"खेत्तासतीए त्ति"-अतोज्झाए मासकप्पो कतो वासावासो वा, पुन्ने मासकप्पे वासाकाले वाअन्नखेत्तासतीएतत्थेव ठिता, ताहेततो खेत्तातोअन्नोकोति गीतत्थो अनखेत्तंअपरिणामगाण कासं पाहुणगो गतो, तेहिं य अपरिणामगेहिं पुच्छित्तो कतो आगतो सि? ताहे सो गीयत्थो वितेति - “मा एते अपरिणामगा जाणिसंति, एते नितियवासं वसति" त्ति । ताहे सो गीयत्थो भणति-आगतोऽहं साएयातो । इदानिं कालतो- “अपरिणामगेस"त्ति कारणे अनुदियत्थमिते घेत्तव्यो, चंदं आएचं भणेज्जा, अनुदियं वा उदियं भणेज्जा, उदिते कारणे वा उदितं अनुदितं भणेज, अत्थंगतं वा भणेज्ज धरति त्ति । भावतो “अन्नस्सहा दुल्लभे"त्तिदुल्लभे गिलाणादिपातोग्गेअप्पणो अन्नस्स वाअट्ठापरव्वएस करेति।अतवस्सी विसोतवस्सित्तिअप्पाणंभणेज्जा, तस्सवातवस्सिस्स अट्ठाते नेमि, अगिलाणं वा गिलाणं अप्पाणं भणेज, जेणं वा परववदेसेण लभति तं वदे, वेसग्गहणं वा करे। मू. (७२४) जे भिक्ख मुहवण्णं करेइ, करेंतं वा सातिज्जति ।। चू-“मुहं" ति पवेसो, तस्स चउब्विहो नामाती निक्खेवो। नाम-ठवणातो गतातो । दव्वमुहं गिहादिवत्थुपवेसो। तिन्निसया-तिसट्टा पावा दुरासया भावमुहं । तस्स भावमुहस्स वनं अणतीति वनं आदत्ते- गृहातीत्यर्थः । कथं पुण सो मुहवनं करेति[भा.३३५३] कुतित्थ-कुसत्थेसू, कुधम्म-कुव्वय-कुदानमादीसु । जे मुहवण्णं कुजा, उम्मग्गे आणमादीणि ॥ चू-बितियगाहाए जहासंखं उदाहरणं[भा.३३५४] गंगाती सक्कमय, गणधम्मादी य गोव्वयादीया । भोमादी दाना खलु, तिन्नि तिसट्ठा उ उम्मग्गा ॥ चू- गंगा आदिग्गहणातो पहास-प्रयाग-अवखंड सिरिमाय (ल] केयारादिया एते सव्वे कुतित्था ।शाक्यमतं कपिलमतं ईसरमतादिया सव्वे कुसत्था। मल्लगणधम्मो सारस्सयगणधम्मो कूयसभादिया सव्वे कुधम्मा । गोव्वयादिया दिसापोक्खया पंचग्गितावया पंचगव्वासणिया एवमादिया सव्वे कुव्वया । भूमिदानं गोदानं आ-हत्थि-सुवण्णादिया य सव्वे कुदाणा । कुत्सितार्थाभिधारणे खलु शब्दः । तिन्निसया तिसट्ठा पावा दुरासया जत्तीण वज्जा सेसा सव्वे उम्मग्गा । जो जत्थ भत्तो तदनुकूलं भासंतस्स आणादिया दोसा, चउगुरुगं पच्छित्तं, मिच्छते य For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy