________________
२१२
निशीथ-छेदसूत्रम् -२-११/७२४ पवत्तीकरणं, पवयणे य ओभावणया - “एते अदिन्नादाणा साणा इव, एते चाडुकारिणो।" एतद्दोसपरिहरणत्थं । तम्हा नो कुतित्थियाण मुहवणं करेज्ज । [भा.३३५५] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
एएहिं कारणेहिं, जयणाए कप्पती काउं । घू- सपक्खपंतासिवे परलिंगपडिवन्नो पसंसति । अहवा - असिवोमेसु असंथरंतो तब्भावियखेत्तेसु थलसु वा पसंसेज । परलिंगी वा जो सयदुटुं पसमेजा तदानुवत्तीए पसंसेज्जा । रायभया बोहिगभएणवा सरणावगतोपसंसेज। अन्नतो गिलाणपाउग्गेअलब्भंतेसुचेवलब्भति पसंसेज्जा॥ [भा.३३५६] पन्नवणेच उवेहं, पुट्ठो बंभाति वा धरेंतेते।
आगाढे व अपुट्ठो, भणेज लट्ठो तहा धम्मो॥ घू- कारणे चरगादिभावितेसु खेत्तेसु ठियस्स जति ते चरगादिया बहुजणमझे ससिद्धतं पनवेति तत्थ उवेहं कुजा, मा पडिवहकरणे खेतातो नीणिजेज्ज । उवासगादिपुट्ठो - "अस्थि णं एतेसिं भिक्खुयाणं वए वा नियमेवा?" ताहे तेसिंदानसड्डाणं अनुयत्तीए भनिज-“एते विबंभस्वयं धरेंति, आदिसद्दातो जीवेसु दयालुया।" अनतरे वा आगाढे गिलाणादिकारणे भणेज्ज ।। | इमा पसंसणे जयणा[भा.३३५७] जेजे सरिसा धम्मा, सव्वाहिंसादितेहिं उपसंसे।
एएसिं पिहु आता, अस्थि हु निच्चो कुणति वत्ति ।। चू-सरिसधम्मेहिं पसंसति-तुम्ह वि सच्चवयं, अम्हवि। तुम्ह वि अहिंसा, अम्ह वि।तुम्ह वि अदिनादाणं वजं, अम्ह वि।तुम्ह विअस्थिया, अम्ह वि । दव्वत्तेण वा जहा तुम्हं निच्चो, तहा अम्हं पि निच्चो । जहा अम्ह वि आता सुहासुहं कम्मं करेइ, तहा तुम्ह वि॥ [भा.३३५८] एवं ता सव्वादिसु, भणेज वइतूलिकेसिमंबूया।
अम्ह विन संति भावा, इतरेतरभावतो सव्वे॥ चू-सत् शोभनो वादी सद्वादी, आत्मास्तित्ववादीत्यर्थः । जे पुण वेतुलिया तीसु इमंबूता - विगयतुल्लभावे वेतुलिया-नास्तित्ववादिन इत्यर्थः। सव्वभावा इतरेतरभावतो नत्थित्ति,नित्यत्वं अनित्यत्वे नास्ति अनित्यत्वं नियत्वे नास्ति । एवं आत्मा अनात्मा, कर्तृत्वमकर्तृत्वं, सर्वगत्व असर्वगत्वं, मूर्तत्वं अमूर्तत्वं, घटत्वंपटत्वं परमाणुत्वंद्विप्रदेशिकत्वं कृष्णत्वं नीलत्वंगोत्वंअश्वत्वं एवमादि ॥ ___ मू. (७२५) जे भिक्खू वेरज्ज-विरुद्धरजंसि सज्जं गमणं, सज्जं आगमणं, सजंगमणागमणं करेइ, करेंतं वा सातिजति ॥
घू-जेसिं राईणंपरोप्परंवरेज्जं, जेसिं राईणं परोप्परंगमनागमणं विरुद्धं, तंवरेज विरुद्धरज्ज। सज्जग्गहणावट्टमाणकालग्गहणं।अहवा-अभिक्खग्गहणंकरेति।पनवगंपडुच्चगमणं,अनट्ठाणातो आगमणं, गंतुंपडियागयस्स गमनागमणं । एवं जो करेइ तस्स आणादिया दोसा, चउगुरुंच से पच्छित्तं । एसो सुत्तत्थो । एसा सुत्तफासियनिजुत्ती । वेरसद्दस्स इमो छव्विहो निक्खेवो[भा.७२६] नामं ठवणा दविए, खेत्ते काले य भाववेरे य।
तं महिस वसभ वग्घा, सीहा नरएसु सिज्झणया॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org