SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७२५, [भा. ३३५९] २१३ चू-नाम-ठवणातो गतातो । दव्वहेतुंजं वेरंतं दव्ववेरं । विरोधिदव्वाणवा जोगो दव्ववेरं, जहा अंबखीराणं । जम्मि खेत्ते वेरं वदृति, खेत्तनिमित्तं वा, जम्मि वा खेत्ते वन्निजति तं खेत्तवेरं। जम्मि वा काले वेरं वन्निजति तं कालवेरं । भावेवेरे इमं उदाहरणं - एगस्थ गामे गावीतो चोरेहिं गहियातो । कुद्धेण महत्तरो निग्गतो । अमिया गावीतो, जुझं संपलग्गं । चोराहिवो सेणावती महत्तरेण सह संपलग्गो।तेरुद्दज्झाणोवगता एक्कमेकं वहेतुंमया,पढमपुढवीए नारगा उववन्ना। ततो उव्वट्ठा ते दो विअन्नोन्नमहिसजूहेसु महिसवसभा उववन्ना, जूहाविआ इत्यर्थः। तत्थ विअन्नमन्नं पासित्ता आसुरुत्ताजुद्धं संपलग्गा, अन्नोन्नं वहित्ता मता, दोच्चपुढवीए नारगाउववन्ना। ततो उव्वट्टिता दो विवग्घा जाता । तत्थ विअन्नोन्न वहेत्तामया, तच्चपुढविंगता। ततो उव्वट्टिता दो वि सीहा उववन्ना । तत्थ वि एक्कमेकं वहेत्ता मया, चउत्थपुढवीते नारगा उववन्ना । ततो उव्वहिता दो वि मनुएसु उववन्ना, तत्थ जिनसासणं पवना, सिद्धा य॥ इमो वेरज्जसदस्स निग्गमो[भा.३३६०] वरंजस्थ उ रज्जे, वेरं जातं व रजति व वेरं। जंच विरजति रज्जं, रज्जेणं विगयरायं वा ।। चू-जत्य रजेपुव्वपुरिसपरंपरागतंवेरमत्थितंभण्णतिवेरज्जं ।अहवा-नपुव्वपुरिसपरंपरागतं, जस्स संपदं राइणो वेरंजातं तं वेरज्जं । अहवा- स्वैरसत्ताए अन्नराईण गाम-नगरदाहादिए करेति सो एवं करेंतो वेरुप्पायणे रज्जेति एवं वा वेरजं । अहवा - जस्स राइणो रज्जे सव्वेसरा विरजंति - भृत्या इत्यर्थः, तं रज्जं रज्जेणं विर्ततं भण्णति, एतं वेरजं । अहवा-विगतो राया मतो पवसितो वा एयं वेरजं ।।जं सुत्ते सज्जग्गहणं कहियं तस्सिमं वक्खाणं[भा.३३६१] सज्जग्गहणातीतं, अनागतं चेव वारितं वेरं। पन्नवणपडुच्चगयं, होजा गमनं च उभयं वा॥ चू-जहा वट्टमाणवेरं परिहरिजति, एवं जत्थ अतीतं वेरं, भविस्सति वा जत्थ खेत्ते वेरं, एतेसु वि गमणादिया न कायव्वा । सेसं कंठं।वेरज्जग्गहणातो अन्ने वि अत्था सूइया, ते य इमे[भा.३३६२] अनराया जुगराया, तत्तो वेरज्जए य दोरज्जे । एत्तो एक्कक्कम्मि य, चाउम्मासा भवे गुरुगा। चू-एक्कक्के चउगुरुगा पच्छित्तं भवति । “अणराया" दियाण चउण्ह वि एवं वक्खाणं[भा.३३६३]अनरायं निवमरणे, जुवराया दोच्च जावऽनभिसित्तो। वेरजंतु परबलं, दाइयकलहो तु वेरजं ।। चू-मते रायाणे जाव मूलराया जुवराया य एते दो वि अणभिसित्ता ताव अनरायं भवति । पुव्वराइणो जो जुवराया अभिसित्तो तेन अधिट्ठियं रज्जं जाव सो दोच्चं जुवरायाणंणाभिसिंचति ताव तं जुवरजं भण्णति । परचक्केणागंतुं जं रज्जं विल्लोलितं तं वेरजं । एगरजाभिलासिणो दो दाइया जत्थ कडगसंठिया कलहिंति तं दो रज्जं भण्णति ।। विरज्जे वि इमेरिसे कप्पति गमणादीयं कातुं[भा.३३६४]अविरुद्धा वाणियगा, गमनागमणंच होति अविरुद्धं । निस्संचारनिरुद्धे, न कप्पती बंधणादीया॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy