SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ २१४ निशीथ-छेदसूत्रम् -२-११/७२५ घू-जत्थ वाणियापरोप्परंगमणागमणं करेंता अविरुद्धा, सेस-जनवयस्स यजत्थ गमागमो अविरुद्धो, तत्थ साहूणं कप्पइगंतुं। इमं विरुद्ध-रज्जंजत्थ वणियाणं सेसजणवयस्स यनिस्संचार निरुद्धं (न कप्पइ गंतुं)। तत्थ गोमियाईहिं गहियाण य आयसंजमपवयणोवघायादिया य दोसा वक्खमाणा ।। सो पुण इमेहि सद्धिं म गच्छेज्जा[भा.३३६५] अत्ताण चोरमेया, वग्गुरसोणहि पलाइमो पहिया। पडिचरगा य अहिमरादिया पंथे दिट्ठदिट्ठादी॥ घू-कोवेण अरिइजा कारणावेक्खगामिणोअत्ताणा, कव्वडियावा। गवादिहारिणो चोरा। चावग्गहितग्गहत्थादिया रातोयजीवघायणपरा मेता। पासियवज्झप्पयोगेण मयघातयावग्गुरा - लोद्धया । सुणहबितिज्जता सोणहिया । जे भडादिया रन्नो अनापुच्छते सपुतदारंधणादिया अन्नरज्जं गंतुकामातेपलादिणो। नानाविधगाम-नगर-देसाहिंडगा पहपडिवण्णगापहिया। गामनगर-सेणादियाण भंडिया पडिचरगा। केसिंच वग्गुरसोणहिया एकं, तत्थ अधिमरगाअट्ठमगा, अहिवत् अनुपकृतेष्वपकारे मारका अभिमरा । एतेसु भगोवदंसणत्थं इमं भण्णति[भा.३३६६] अत्ताणमादिएसू, दियपहदिढे य अट्ठिया भयणा। एत्तो एगतरेणं, गमणागमणम्मि आणादी। घू-अत्ताणादिसहाएसुअट्ठसु एकेके अट्ठभंगा संभवंति।तेयइमे-अत्ताणसहाया दिवसतो गच्छंति पहेण गोमियादिरायपुरिसेहिं दिट्ठा । एस पढमभंगो । दिवसतो पहेण अदिट्ठा बितियभंगो । दिवसतो उप्पहेण दिट्ठा ततिओ भंगो । दिवसतो उप्पहेण अदिट्ठा चउत्थो । एवं रातो वि चउरोभंगा।एवंसव्वेअट्ठ। एत्तोअट्ठभंगीतो एगतरेणाविजोगमनादियंकरेति तस्स आणादिया दोसा ।। इमंच से पच्छित्तं[भा.३३६७] अत्ताणमादिएसु, दियपहदिढे य चउलहू होति । राते य पहमदिटे, चउगुरुगाऽतिक्कमे मूलं ।। घू-आदिल्लेसु चउसु मंगेसु चउलहुगा तवकालविसेसिया । पच्छिमेसु चउसु रातिभंगेसु चउगुरुगा तवकालविसेसिया । जतो रज्जातो पहावितो तम्मि अतिक्ते मूलं ॥ सव्वभंगपरिमाणजाणणट्ठा भण्णति[भा.३३६८] अत्ताणमादियाणं, अट्टण्हट्ठहिपदेहि भइयाणं । चउसट्ठीय पयाणं, विराधना होतिमा दुविहा ।। चू-अत्ताणादिएसुअट्ठसुएक्कक्के अट्ठभंगा, सव्वे चउसट्ठिभंगा। चउसद्धिं भंगपदाणअन्नतरेण गच्छंतस्स इमा संजमायविराहणा दुविहा॥ [भा.३३६९] छक्काय-गहण-कडूण, पंथं भेत्तूण चेव अतिगमणं । सुत्तम्मि य अतिगमने, विराधना दोण्ह वग्गाणं ।। चू-अपहे असत्थोवहयपुढवीए पुढवीकायविराधना । ओस नदिमादि संतरणे आउक्काय विराधना । वनदवे सत्थिय-पज्जालिय-विज्झावणे वा अगनिक्कायविराधना । जत्थ जत्थ अगणी तत्थ तत्थ नियमा वायू हवति । हरियमादिपलंबासेवणे वा वणस्सइविराहणा । पुढवि-आउवणस्सतिसमस्सियाण बेइंदियमादियाण विराधने तसकायविराहणा॥इमं कायपच्छित्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy