SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः ११, मूलं-७२१, [भा. ३३४०] २०९ घू-विज्जामंतादियाण एगतरेण विम्हावेंतस्स आणादिया। इमे य दोसा[भा.३३४१] उम्मायं पावेज्जा, तदट्ठजायण अदाण पडिणीए। खेत्तं व परंकुजा, तवनिव्वहणंचमाया य ।। चू-एरिसं मया कतंत्ति सयमेव दित्तचित्तो भवेज्जा, तंवा विम्हावणकरणट्ठा जएज्जा । दिन्ने अहिगरणं ।अदिजंते पडिनीतो परोवा विम्हावितो खित्तचित्तोभवति । विज्ञाजीवणप्पयोगेण य तवो निव्वहती - विकलीभवतीत्यर्थः । असब्भूते या मायाकरणं मुसावादोय। जम्हा एते दोसा तम्हा नो विम्हावेज्जा ।।इमेहिं कारणेहिं विम्हावेजा[भा.३३४२] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे । अद्धाण रोहए वा, जयणाए विम्हयावेजा। चू-असिवअवनयणेण विम्हावेज्जा । अहवा - असिवे ओमे य - अप्फव्वंतो विम्हावेजा, रायदुढे भये य आउंटणनिमित्तं विम्हावेज्जा । गेलण्णे वि विज्ज आउंटणट्ठा ओसहट्ठा वा । रोधगअद्धाणेसुविअप्फव्वणादिगाणि बहूणि कारणाणिअवेक्खिऊणं विम्हावेज्जा ।तंचजयणाते। साइमा-पुव्वं संतेन, पच्छा असंतेन, पणगादिजयणाए वाजाहे चउलहु पत्तोताहे विम्हावेज्जा ।। मू. (७२२) जे भिक्खू अप्पाणं विप्परियासेइ, विप्परियासंतं वा सातिजति ।। मू. (७२३) जे भिक्खू परं विप्परियासेइ, विप्परियासंतं वा सातिजति॥ चू-विपर्ययकरणं विप्परियासणा, तं कुव्वंतो चउगुरुगा। साय विपरियासणा चउब्विहा दव्वादिया इमा[भा.३३४३] दव्वे खेत्ते काले, भावे य चउब्विहो विवचासो। एएसिं नाणत्तं, वोच्छामि अहानुपुवीए॥ . [भा.३३४४] दव्वम्मि दाडिमंवाडिएसुखेत्ते दुनाममादीसु। .. . काले गेलण्णोवही, भावम्मि य निव्वुयादीसु॥ धू-अजाणयस्स पुच्छंतस्स दालिमं अंबाडियं, अंबाडियंदालिमं कहेति । खेते विवज्जासंदुनामे कए जहा आनंदपुरं अक्कत्थली, अक्कत्थली आनंदपुरं । कालविवज्ञासो-अनागाढे गेलने अगाढगेलण्णकहणं । आगाढगेलण्णे अनागाढगेलण्णकहणं । उवहिंवाअकाले गेण्हति, काले न गेण्हति । भावम्मि य अप्पाणं अनिवुत्तं निव्वुयं दंसेति, निव्वुयं परं अनिव्वुयं पगासेति । आदिसद्दातो खमादिया भावा वत्तव्वा ॥ [भा.३३४५] जो जेण पगारेणं, भावो नियओ तमण्णहा जो तु। मण्णति करेति वदति व, विप्परियासो भवे एसो।। चू-भाव इति द्रव्यादिको भावः, नियत्तो त्ति ठितो, तं अन्नहा जो साहू मणसा भण्णति किरियाए वा करिति अन्नस्स वा अग्गतो पन्नवेंतो वदति । एसो विपर्यासः॥ तत्थ दव्व-भावविपरियासो इमो[भा.३३४६] चेयणमचेयणं वा, वएज्ज कुज्जा व चेयणमचित्तं । वेसग्गहणादिसु वि, थी-पुरिसं अन्नहा दव्वे ॥ [16/14 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy