SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०८ निशीथ-छेदसूत्रम् -२-११/७१९ रागो त्ति वा संगो त्ति वा एकार्थं । यतो भणितं - “रागो संगो वुत्तो" । अहवा - कम्मजनितो जीवभावो रागो, कम्मुणा सह संजोययंतो स एव संगो वुत्तो । संगातो पगतिभदेण निव्वत्तमाणं कम्मं भवति, तेन कम्मुणा उदिज्जमाणेण भवो भवति - संसार इत्यर्थः । ते य सरागसंजता पल्लधण्मपक्खेवदिटुंतेनं बहुसोधगा अप्पबंधी कमेण पच्छिमे तवसंजमे पप्प मोक्खं गच्छति । एवं सुभपगडिबंधेसु साहवो जतंति । जम्हापगडिहेतवेसु पवत्तंतस्स एते दोसा तम्हा न बीभे, न वा परंबीहाविजा॥ [भा.३३३६] बितियपदमणप्पज्झे, बीभे अप्पज्झ हीनसत्तेवा। खेत्तं दित्तं च परं, पवाति-पडिनीय-तेनं वा ।। चू-अणप्पज्झो कित्तदित्तोसयंवा बीभेति, परंवा बीभावेइ, हीनसत्तो वा अप्पज्झो बीभेज, खित्तादियं वा परप्पवादि वा पडिनीयं वा अनुवसमंतं सरीरोवगरणतेनं दुविहं बीभावेंतो निहोस इत्यर्थः॥ मू. (७२०) जे भिक्खू अप्पाणं विम्हावेति, विम्हावेंतं वा सातिजति ।। मू. (७२१) जे भिक्खू परं विम्हावेति, विम्हावेंतं वा सातिजति॥ चू-विस्मयकरणं विम्हावणा, आश्चर्य-कुहकपराक्षेपकरणमित्यर्थः । [भा.३३३७] विम्हावणातु दुविधा, अभूयपुव्वा य भूयपुव्वा य । विज्जा तव इंदजालिय-निमित्तवयणादिसुंचेव॥ चू-विजाए मंतेन वा तवोलद्धीए वाइंदजालेणवातीतानागतपडुप्पन्नेन वा निमित्तवयणण आदिसद्दातोअंतद्धाण-पादलेवजोगेणवा।अहवा-वयममरहट्ठय-दमिल-कुड्डक्क-गोल्लय-कीरडुगसैंधवातीयाण य कुट्टिकरणं । इमं अभूतभूतपुव्वाण वक्खाणं[भा.३३३८] जो जेण अकयपुव्वो, अस्सुयपुव्वो अदिट्ठपुब्बो वा । सो होतऽभूयपुव्वो, तब्विवरीयो भवे भूतो॥ चू-जेण पुरिमेण जो विज-मंतजोग-इंदजालादिओ पयोगो अप्पणा अकयपुब्बो अन्नेण वा कज्जमाणो न दिट्ठो असुंतो वा सोत्स अभूयपुव्वो भन्नति । तव्विरीयोपुण जो सयंकतो दिट्ठो सुतो वा सो भूतपुव्वो भण्णति । एत्थ सब्भूते चउलहुं, असब्भूए चउगुरुं, नेमित्ते अतीते चउलहुं, पडुप्पन्ननागतेषु चउगुरुं ॥ एत्थ निमित्तवयणं असब्भूते इमं उदाहरणं[भा.३३३९] दिव्वं अच्छेरं विम्हओय अतिसाहसं अतिसओय । कत्तो से नाउंजे, किं नाहिति किं सुहं नातुं ॥ चू-दोजनामिलिउंकित्तियादियाण सत्तण्हंणक्खत्ताणंइमंणामसंगारंकरेंति-दिव्वं, अच्छेरं, विम्हतो, अतिसाहसं, अतिसतो, “कत्तो से नातुं जे, किं नाहित्ति, किं मुहं नाउं" एवं । एवं मघादि अनुराहादि घनिट्ठादि । एवं संगारं करित्ता बहुजनमज्झे एवं भासति-जोजं अट्ठावीसाए नक्खत्ताणं अन्नतरं छिवति तमहं जाणामि, तं परोक्खं कातुं छिक्कं, इतरो संगारसाहू भणाति - जदि पुव्वदारियं तो पुव्वामुहो ठिच्चा, अहो दिव्वं नाणं ताहे जाणति कित्तिया । एवं अन्नम्मि वि संगारनामे उक्कित्तिते जाणति । एवं सव्वनक्खत्ते जाणति॥ [भा.३३४०] एतो एगरतेनं, विम्हतकरणेण संतसंतेनं । अप्पपरं विम्हावे सो पावति आणमादीणि॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy