SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७१०, [भा. ३३२८] २०७ [भा.३३२८] सक्का अपसत्थाणं, तु हेतवो परिहारित्तु पयडीणं । सादादिपसत्थाणं, कहं नु हेतू परिहरेज्जा ॥ धू-अप्रशस्तप्रकृतिहेतवो वर्जितुं शक्यन्ते, अशुभाध्यवशायवर्जनात् । कथं नित्यकालशुभाध्यवसितः साधुः शुभप्रकृतिहेतून् वर्जयति, तेषां शुभाध्यवसायबन्धात् ॥चोदक एवाह_ [भा.३३२९] जति वा बज्झतिसातं, अनुकंपादीसुतो कहं साहू। परमनुकंपाजुत्तो, वच्चति मोक्खं सुहनुबंधी॥ ___ चू- जति सातं बन्झति भूयानुकंपयाते, आदिसद्दातो वयसंपन्नताते संजमजोगुजमेण खंतिसपंन्नाताते दानरुईए गुरुभत्तिरागेण य तो साहू एतेहिं अनुकंपाइएहिं जुत्तो पुनबंधी कह गोक्खं गच्छति? जतो पुन्न मोक्खगमणविग्घाय हवति ॥ किं चान्यत्[भा.३३३०] सुहमवि आवेदंतो, अवस्समसुभं पुणो समादियति। एवं तु नत्थि मोक्खो, कहं च जयणा भवति एत्थं ॥ चू-सुहं आवेदंतो अवस्सं पावं वंधति, पुनपावोदया य अवस्सं संसारो भवति, अतो एवं साहुस्स मोक्खो नस्थि । कहं वा एत्य साहुणा जतियव् - घटितव्यमित्यर्थः ॥ [भा.३३३१] अहवा न चेव बज्झति, पुण्णं नावि असुभोदयं पावं । सव्व अनिट्ठियकम्मो, उववज्जति केन देवेसु॥ घू-अहवा - अनुकंपादिएहिं पुण्णं न बज्झति, न वा पापं, सव्वहा अपरिक्खीणकम्मे य पुण्णाभावे देवेसु केण हेतुणा उववज्जति ॥ एवं चोदकेनोक्ते आचार्याह[भा.३३३२] पुब्बतव-संजमा होति, रागिणो पच्छिमा अरागस्स। रागो संगो वुत्तो, संगा कम्मं भवे तेनं ।। [भा.३३३३] भण्णति जहा तु कोती, महल्लपल्ले तु सोधयति पत्थं । पक्खिवति कुभं तस्स उ, नथि खतो होति एवं तु॥ [भा.३३३४] अन्नो पुण पल्लातो, कुंभं सोहयति पक्खिवेति पत्थं । तस्स खओ भवतेवं, इय जे तु संजया जीवा ।। [भा.३३३५] तेसिं अप्पानिज्जर, बहु बज्झइ पाव तेन नत्थि खओ। अप्पो बंधो जयाणं बहुनिज्जर तेन मोक्खो तु॥ चू-पूर्वा इति प्रथमा । के ते? तपः संयमश्च । यत्र तपः तत्र नियमात्संयमः, यत्र संयमः तत्रापि नियमात् तपः । उभयोरव्यभिचारप्रदर्शनार्थं तपः संयमग्रहणं । यथा तत्रोपयोगः, यत्रोपयोगस्तत्रात्मा इति । सामाइंय छेदोवठ्ठावणियं परिहारविसुद्धियं सुहुमसंपरागं च एते पुवतवसंजमा । एते नियमा रागिणो भवंति । पश्चिमा तव-संजमा अरागिणो भवंति । तं च अहाख्यातचारित्रं इत्यर्थः । अहव - अनसनादीया जाव सुक्कज्झाणस्स आदिमा दो भेया, पुहुत्तवितक्कसंवियारं एगत्तवियक्कं अवियारंच, एते पुवतवा। ___सामाइय-छेद-परिहारसुहुमंचएतेपुवतवसंजमानियमा रागिणो भवंति।सुहुमकिरियानियट्टी वोच्छिन्नकिरियमप्पडिवाइं एते पच्छिमा तवा, अहक्खायचारित्तं पच्छिमसंजमो, एते पच्छिमतवसंजमा नियमा अरागिणो भवंति । एतेहिं पुव्वतवसंजमेहिं देवेहिं उववज्जति सरागित्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy