SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ २०६ निशीथ-छेदसूत्रम् -२-११/७१९ एतेसु हेऊसु निक्कारणेवटुंतस्स पच्छित्तं भवति।चोदगाह-जाव बायरसंपरातो ताव सव्वजीवा आउयवज्जतो सत्त कम्मपयडीतो निच्चकालं सप्पभेदा बंधंति, कहं अप्पायच्छित्ती भवति? सपायच्छित्तस्स य सोही नत्थि, सोही अभावे य मोक्खाभावो । आचार्याह[भा.३३२३] कामं आउयवज्जा, निचं बझंति सव्वपगडीतो। जो बादरो सरागो, तिव्वासु तासु पच्छित्तं ॥ चू-तीनेषु हेतुषु वर्तमानस्य प्रायश्चित्तं भवति, न मंदेषु । शेषं कंठं । उत्तरप्रकृतीरधिकृत्यच्यते[भा.३३२४]अहिकिच्च उ असुभातो, उत्तरपगडीतो होति पच्छित्तं । अनियाणेण सुभासु, न होति सहाणपच्छित्तं । घू-अट्ठण्हं पगडीणं जा असुभातो ताणं हेतुसु वटुंतस्स पच्छित्तं, जहा नाणपदोसादिएसु। जा पुण सुभातो तासु न भवति पच्छित्तं, जहा अन्नाणे पदोसं करेति तित्थगरदिपडिनीएसु वा। अनिदानेन वा सुभं बंधस्स पायच्छित्तं न भवति, जहा तित्थगरनामगोतहेतुसु "अरहंतसिद्ध" कारग-गाहा जम्मि भेदे जं पच्छित्तं भणियं तं तस्स सट्ठाणपच्छित्तं ॥ तं च इमं भण्णति[भा.३३२५] देसपदोसादीसुं, साते लोभे अ असरिसे फासे । लहुओ लहुआ पुण हास अरतिनिदाचउक्कम्मि॥ चू- नाणस्स जति देसे पदोसं करेंति, आदिग्गहणातो णाणस्स चेव जदि देसे पडिनीयत्तं अंतरायं मच्छरं निण्हवणंकरेति, सायोवेयनिजस्स निदाणादिएहिं अपसत्थज्झवसातोजदिहेतूए वट्टति, लोभकसायस्स य जइ बंधहेऊए वट्टति तो मासलहुं । असरिसफासे पुरिसस्स इस्थिनपुंसकफासा असरिसा, इत्थीए पुरिस-नपुंसगफासा असरिसा, नपुंसगस्स थी-पुरिसफासा असरिसा, एत्थ असरिसा फासा बंधस्स जति हेऊए वट्टति एतेसु सव्वेसु चउलहुगा पच्छित्तं । हासं अरती निद्दा निद्दानिद्दा पयला पयलापयला एयामं छण्हं पगडीणं जति हेऊसु वट्टति तो मासलहुं पच्छित्तं॥ [भा.३३२६] सव्वे णाणपदोसादिएसु थीणेय होति चरिमं तु। निरयाउ कुणिमवज्जे, मिच्छे वेदे य मूलं तु॥ चू-नाणस्स जति सव्वस्स पदोसं करेति पडिनीयादिहेतुसु वा वट्टति, थीणगिद्धिनिदाए य जति हेऊए वट्टतितोपारंचियं पच्छित्तं । निरयाउयस्स कुणिमहेउंएकंवज्जेउंसेसेसुमहारंभादिएसु जति वट्टति, मिच्छत्तस्स, तिविहवेदहेऊए य वटुंतस्स मूंपच्छित्तं । कुणिमाहारे रागे गुरुगा, दोसे लहुगा॥ [भा.३३२७] तिरियाउ असुभनामस्स चेव हेतूसु मासियं गुरुयं । सेसासु अप्पसत्थासु, होति सव्वासु चउलहुगा । चू-तिरियाउयस्स हेऊहिं सव्वेहि, नामस्स जा असुभा पगडीतो तान य हेऊए वट्टति तो मासगुरुं पच्छित्तं । सेसासुत्ति चउरो दंसणभेया, लोभवज्जा पन्नरस कसाया, हासादिछक्के यहास अरति वज्जाचउरो भेदा, नीयागोयं, पंचविहंच अंतरायं । एयाण अप्पसत्थाणबंधहेउसुवटुंतस्स चउलहुगा पच्छित्तं ॥ चोदकाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy