SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं - ७१०, [भा. ३३१९] छक्कायविराहणं करेज, एत्थ से कायनिप्फण्णं ॥ जहा भए कजमाणे एते दोसा तम्हा भयं न कायव्वं । इमं कारणं[भा. ३३२०] जह मोहप्पगडीणं कोहातीणं विवज्जणा सेया । तह चउकारणमुदयं, भयं पि न हु सेवितं सेयं ॥ चू- जह मोहनिज्जस्स कोहादियाण उत्तरपगडीणं वज्रणा सेया भवति तहा भयं चउव्विहं मोहस्स उत्तरपगडी विवज्जेउं श्रेयं भवतीत्यर्थः ॥ [ भा. ३३२१] भयउत्तरपगडीए, सेसा मोहस्स सूतिया पगडी । मोहपगडीए सेसा, तु सूतिता मूलपयडीतो ॥ २०५ चू- एयंभयं मोहनिज्जस्स उत्तरपयडी, एयाए गहियाए सेसाओ मोहनिज्जस्स उत्तरपगडीतो सूचितातो भवंति । एवं सव्वा चैव मोहपगडिगहिया । मोहमूलपगडीए सेसा सत्त नाणावरणाइया मूलपगडीतो सूचिया भवंति ॥ [भा. ३३२२] ताजेहि पगारेहिं, बज्झती नाणनिण्हवादीहिं । निक्कारणम्मि तेसू, वट्टंते होति पच्छित्तं ॥ चू-ता इति अट्ठमूलपगडीओ, पंचानउइ वा उत्तरपगडीतो, सम्यक्त्वमिश्रयोर्बन्धी नास्तीत्येवं पंचनवति । एयातो दोहिं बंधहेउप्पागारेहिं बज्झंति तेसु वट्टंतस्स पच्छित्तं भवति । ते य इमे । १ नाणं जस्स समीवे सिक्खियं तं निण्हवति । २ नाणिपुरिसस्स पडिनीओ । ३ अधिजंतो वा अंतरायं करेति । ४ जीवस्स वा नानोवघायं करेति । ५ नाणिपुरिसे वा पदोसं करेति । एवामादिएहिं पंचविहं नाणावरणं बज्झइ । एतेसु चैव सविसेसु नवविधं दंसणावरणं बज्झति । भूतानुकंपयाते वयानुपालणाते खंतिसंपन्नयाए दानरुईए गुरुभत्तीते एतेहिं सातावेदनिजं वज्झति । विवरीयहेऊहिं असातं । मोहनिज्जं दुविधं - दंसणमोहं चरित्तमोहं च । तत्थ दंसणमोहे अरहंत पडिनीययाए एवं सिद्ध-चेतिय-तवस्सि सुय-धम्म-संघस्स य पडिनीयत्तं करेंतो दंसणमोहं बंधति । तिव्वकसायताए बहुमोहयाते रागदोससंपन्नयाते चरित्तमोहं बंधति । आउयं चउव्विहं - तत्थ निरयाउयस्स इमो हेऊ- मिच्छत्तेण महारंभयाते महापरिग्गहाते कुणिमाहारें निस्सीलयाते रुद्दमज्झाणेण य निरयाउं निबंधति । तिरियाउयस्स इमो हेतू उम्मग्गदेसणाते संत्तमग्गविप्पणासणेणं माइल्लयाते सढसीलताते ससल्लमरणेणं एवमादिएहिं तिरियाउयं निबंधति । इमे मनुयाउयहेउणो- विरयविहूणो जो जीवो तनुकसातो, दानरतो, पगतिभद्दयाए मनुयाउयं बंधति । देवाउयहेतू इमे देवविरतो सव्वविरतो बाल-तवेण अकामनिज्जराए सम्मद्दिट्ठियाए य देवाउयं बंधति । नामं दुविहं - सुभासुभं । तत्थ सामण्णतो असुभे य इमे हेतू - मन- वय कायजोगेहिं वंको मायावी तिहिं गारवेहिं पडिबद्धो । एतेहिं असुभं नामं बज्झति । एतेहिं चेव विवरीएहिं सुभं नामं बज्झ । सुभगोत्तस्स इमे हेतू - अहरंतेसु य साहूसु य भत्तो, अरहंतपनीएण सुएण जीवादिपदत्थे य रोयंतो, अप्पमाययाए संजमादिगुणप्पेही य उच्चागोयं बधति । विवरीएहिं नीयागोयं । सामण्णतो पंचविहंतराए इमो हेतू पाणवहे मुसावाते अदिन्नादाणे मेहुणे परिग्गहे य एतेसु रइबंधगरे, जिनपूयाए विग्घकरो, मोक्खमग्गं पवज्जंतस्स जो विग्धं करेति । एतेसु अंतराइयं बंधति । विसेसहेउ उवउज्ज वात्तव्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy