________________
२०४
निशीथ-छेदसूत्रम् -२-११/७१९ संतासंतभेएण । पिसाय-तेन-सिंघाइएसु दिढेसु जं भयं उप्पज्जति तं संतं, अदिढेसु असंतं । अकस्मादभयं संतं, आत्मसमुत्थं मोहनीयभयप्रकृत्युदयादुद्भवति असंतं, अकस्मादभयं भयकारणसकल्पिताभिप्रायोत्पन्नं ।।
चोदकाह-ननुइहलोकभयं परलोकभयं आदानभयं आजीवणाभयंअकस्मादभयंमरणभयं असिलोगभयं एवं सत्तविहं भयमुत्तं, कहं चउब्विहं भणह? आचार्याह[भा.३३१५] कामं सत्तविकप्पं, भयं समासेण तं पुणो चउहा ।
तत्थादानं समणे, न होज्ज अहवा वि देहुवही॥ चू-कामं शिष्याभिप्रायानुमतार्थे, तदेव सत्तविहं भयं संखिप्पमाणं चउविधं भवति । कहं पुण संखिप्पति? उच्यते - इहलोगभयं मनुयभए समोतरति, परलोगभयं दिव्व-तिरियभएसु समोतरति।आदानेआजीवण-मरण-असिलोगभयंच-एतेचउरो वितिसुदिव्वादिएसुसमोतरंति।
कथम्? उच्यते-जतो आदानेन हत्थहितैन दिव्व-मणुय-तेरिच्छयाण बिभेति।आजीवणं वित्ती, सा च दिव्व-मणुय-तेरिच्छान्यतमाधीना । मरणं प्राणपरित्यागः, असावपि दिव्य-मनुष्यतिर्यगन्यतमभावावस्थस्येति।नारका किल मरणभयमिच्छन्त्येव।अकस्मात् कारणात् त्रिविधमेव मरणभय । असिलोग वि दिव्व-मणुएसु संभवति । सन्नीसु य पंचेंदियतिरिएसु अकस्माद्भयं सट्ठाणे समोतरति । एवं सत्तभया चउसु भएसुसमोतारिता । एत्थ समणस्स आदानभयं न होज्ज। अहवा - समणो वि देहोवही चेव, आदानभयं भवति ॥
चोदगाह - कहं देहुवही आदानभयं? उच्यते[भा.३३१६] एगेसिं जंभणियं, महब्मयं एतदेव विहिसुत्ते।
तेनादानं देहो, मुच्छासहियं च उवकरणं॥ चू-बंभचेरा विधिसुत्तं, तत्थ भणियं - एतदेवेगेसिं महद्भयं भवति, एतदेव सरीरं, एगेसिं अविरयजीवाणं महंतं भयं भवति, तेन कारणेण देहो आदानं भवति, उवगरणं च मुच्छासहियं आदानं भवति, न सेसं ।। [भा.३३१७] रक्खस-पिसाय-तेनाइएसु उदयग्गि-जड्डमाईसु ।
तविवरीयमकम्हा.जो तेन परं च अप्पाणं ।। चू-रक्खस-पिसायादियंदिव्वं, तेनादियं माणुसं, उदय-ग्गि-जड्डमादियंतेरिच्छं, अकस्माद्भयं च । एतेन चउब्विहेण जो अप्पाणं परं उभयं वा ॥ [भा.३३१८] बीहावेती भिक्खू, संते लहुगा य गुरुमसंतम्मि ।
आणादी मिच्छत्तं, विराधना होति सा दुविहा ।। चू-संते लहुगा, असंतेसु चउगुरुगा इत्यर्थः । दुविहा आय-संजमविराहणा ।। [भा.३३१९] नोवेक्खति अप्पाणं, न इव परं खेत्तमादिणो दोसा ।
भूएहि व धेप्पेज्जा, भेसेज परं च जंचऽन्न ॥ चू-अप्पाणं परंबीहाबेंतो अप्पाणं परंच नावेक्खति, बीहंतो सयं परोवा खित्तचित्तो भवेज, तत्थ मूलं, गिलाणारोवणा य । भीओ वा संतोतं चेव बीभावेंतो हणेज, भीतो वा भूतेन घेप्पेजा, गहग्गहितो वा परं भीसेज, तत्थ पि बहु वणादिया दोसा । “जंचऽन्नो''त्ति खेत्तादिअणपज्झो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org