________________
७३
उद्देशक : १०, मूलं-६१३, [भा. २६८६] भिक्खूय।अद्धाणे पडिसेवणा पवेसउत्तिण्णा मज्झेवा तिक्खुत्तो हिंडिउंचपरियट्टे पणगहाणीए असंथरंतो जाहे चउगुरुं पत्तो ताहे गेण्हति । एवं न तस्स दोषेत्यर्थः ॥
मू. (६१४) जे भिक्खू पडुप्पन्नं निमित्तं वागरेति, वागरेतं वा सातिज्जति ॥ मू. (६१५) जे भिक्खू अनागयं निमित्तं वागरेति, वागरेंतं वा सातिजति ॥
चू-पडुप्पन्नं नाम वट्टमाणंलाभालाभाति वट्टमाणेवागरेति ।अणागतंएष्यं निमित्तं वागरेतिआगामस्स काले लाभाति वागरेति । छव्विहं निमित्तं इमं[भा.२६८७] लाभालाभ-सुह-दुक्ख-जीवित-मरण तीतवजाई।
गिहि-अन्नतित्थियाण व, जे भिक्खू वागरिजाणा ।। चू-लाभालाभं सुहं दुक्खं जीवितं मरणं-एताणि छ अतीतकालवजामि वागरेति वर्तमान एष्ये इत्यर्थः । गिहीणं अन्नतित्थियाणं वा जो वागरेज भिक्खू सो आणादिदोसे पावेज ।।
छविह-वट्टमाणगप्रदर्शनार्थ[भा.२६८८] पट्ठविओ मे अमुओ, लभति न लब्मति व तस्सिमा वेला ।
वीमंसा दुक्खीहं, सुहीति अमुअंचते दुक्खं ॥ चू-अमुगो मया अमुगसमीवं पेसितो लाभनिमित्तं सो तत्थ तं लभेज न लभेज ? अहवाइमा तस्स आगमनवेला, सो लद्धलाभो अलद्धलाभो वा आगच्छति न वा? वीमंसट्टा वा कोइ पुच्छेज्ज - किमहं सुही दुक्खी वा ? अहवा - वट्टमाणकाले चेव वागरेति इमं ते सारीरं दुक्खं माणसंवा वट्टति॥ [भा.२६८९] जीवति मओ त्ति वा, संकितम्मि एगतरगस्स निद्देसं ।
. एवं होहिति तुझं, तस्स व लाभादओ एस्से॥ चू-कोतिविदेसत्थोन नजति जीवतिमतोवा, एरिसे संकिते पुच्छितोएगतरनिद्देसंकरेज्ज, एवं वट्टमाणे । एस्से विजस्स पुच्छिज्जति - सो पच्चक्खो परोक्खो वा । पच्चक्खो भण्णति-तुझं एस्से काले एवं होहिति । लाभो अलाभो वा, सुहं दुक्खं वा, जीवियं मरणं वा । परोक्खे तस्सएस्से काले इमो लाभो अलाभो वा, सुहं दुक्खं, जीवितं मरण वा भविस्सति ॥
जीविय त्ति भणिते[भा.२६९०] आनंदं अपडिहयं, संखडिकरणं च उभयधा होइ।
खेत्तादि मरण कोट्टण, अधिकरणमणागयं च ॥ चू-आनंदं अपडिहयं करेति वर्धमानकमित्यर्थः । मतो त्ति भणितो संखडिकरणं करेज्ज । एवं उभयहा अवि अधिकरणदोसो भवति । अहवा-मतो त्ति भणिते खित्तचित्तो भवे मरतिवा, उर-सिर-कुट्ठणादि वा करेज, मत्तिकिच्चकरणेसु वा अधिकरणं भवे । अहवा-अनागते निमित्ते वागरिते एते खित्तचित्तादिया दोसा भवंति॥
जंच निमित्त-बलेण कज्जसंघमं करेज्ज ।। [भा.२६९१] उच्छाहो विसीदंते, अगंतुकामस्स होति गमणंतु।
अहिकरण थिरीकणं, कय विक्कय सन्नियत्ती य॥ चू-अणागतनिमित्तवागरणेण कज्जे विसीदंतस्स उच्छाहो कतो भवति । लाभत्थिणो परदेसं
Jain Education International
For Private & Personal Use Only
Ford
www.jainelibrary.org