________________
७२
निशीथ-छेदसूत्रम् -२-१०/६१३ तज्जातिए न जाणति, गिही वि अन्नस्स अन्ने वा॥ चू-जं से आलोएतितं से उज्जुत्तणं।जंतजातीए सव्वे दोसे न वजेति एयं से मतीए जडत्तणं। गिहिणो वि जं अन्नस्स निवारियस्समण्णं करेंति, अन्नो व उग्गमदोसे करेति, एवं सिं मतीए जडत्तणं, जंपुणपुच्छित्ता फुडं साहति एवं सिं उज्जुत्तणं । “मज्झिम-उज्जुपन्नाणं" इमंवक्खाणं[भा.२६८१] उजुत्तणं से आलोयणाए पन्ना तु सेसवजणया ।
सण्णायगा वि दोसेण करेंतण्णेण सव्वेसिं॥ घू-जं रहे पडिसेविउं आलोएति, एयं से उज्जुत्तणं । जंतजातीए सव्वे दोसे वज्जति, एयं से पन्नत्तणं। गिहिणो विजहा एस एयस्सदोसोअकप्पो तहातजातीया सव्वे अकप्पा, जहा एयस्स तहा सव्वसाहूणं । अन्ने उग्गमदोसे अन्नेसिं साधूणं न कप्पंतीत्यर्थः ॥
“पच्छिमा वंकजड्ड"त्ति अस्य व्याख्या[भा.२६८२] वंका उ न साहंती, पुट्ठा य भणंति उण्ह-कंटादी ।
पाहुणग-सद्ध-ऊसव, गिहिणो वि य वाउलं तेवं॥ चू-वंकत्तणतो दोसे पडिसेविउंन साहंति, नालोचयंति, जडत्तणं से जं जाणंतो अजाणतो वा आत्माऽ तिचारे प्रवर्तते । पुच्छिओ - तुमे नडो दिट्ठो? भणति - न मे दिट्ठो । तो किं तत्थ चिट्ठितो? भणति - त उण्हेणाभिहतो चिट्ठतो, कंटगो वा लग्गो, सो तत्थ चिट्ठतेणावणीतो। गिहिणो विपुच्छिताभणंति-पाहुणा आगता तेनमए अब्भुच्चओकओ, अप्पणो कओवा एरिसे भत्ते सद्धा उस्सवो वा अज्ज अम्हाणं, एवं गिहिणो वाउलेंति-व्यामोहमुत्पादयंति, न सब्भावमाख्यायंतीत्यर्थः। एतेण कारणेण चाउजाम-पंचजामाणआकम्मग्गहणे विसेसो कतो। एवं संजतीण वि संजयसरिसगमो दट्ठव्वो॥ [भा.२६८३] एतेसामण्णतरं, आहाकम्मं तु गेण्हती जो उ ।
सो आणा अनवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-बितियपदेण इमेहिं कारणेहिं भुंजेज्जा[भा.२६८४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाण रोहए वा, धितिं पडुच्चा व आहारे॥ चू-असिवगहिओ त्ति, तो पच्छा भोयणट्ठा । असिवगहितो वा, अलंभंतो बाहिं वा असिवं तेन अनिंतोओमे वि अकव्वंतोराअदुढे अप्पसारियंअच्छंतो, बोहिगभए भिक्खाए अनिग्गच्छंतो, गेलण्णे ओसधं पत्थभोयणं वा, अद्धाणे अद्धाणकप्पो असंथरंतो वा आहाकम्मलंभे गहणं करेज्ज । रोहए वि अप्फव्वंतो दुब्बलधिती वा प्राणसंधारणट्ठा आहारे, अन्नतरं वा कारणं पडुच्च आहारेज्ज ।। गिलाण अद्धाणेसुइमा वक्खा[भा.२६८५] आयरिए अभिसेए, भिक्खुम्मि गिलाणगम्मि भयणाओ।
तिक्खुत्तो अडविपएसे, चतुपरियट्टे ततो गहणं॥ [भा.२६८६] गुरुगो जावजीवं, सुद्धमसुद्धण होइ कायव्वं ।
वसभे बारसवासा, अट्ठारस भिक्खुणो मासा ।। चू-आयरिओ गिलाणो सुद्धस्स अलाभे आहाकम्मं भयति सेवतीत्यर्थः । एवं अभिसेओ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org