SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ७१ उद्देशक : १०, मूलं-६१३, [भा. २६७५] मज्झिमग उज्जुपन्ना, पेच्छा सण्णाइयागमणं ।। चू-बहूणंउवस्सगाणंमज्झेपंच इतिगणिया ।अमुगइतिनामेहिं विभातियागणियविभातिएसु चउभंगो कायव्यो। मज्झिमाणपढमभंगे गणियविभातिताणचेअकप्प, सेसाण कप्पं । मज्झिमाण बितियभंगे जाव गणियप्पमाणेहिं न गहियंताव स्ववेसिं अकप्पं, तप्पमाणेहिंगहिते सेसाण कप्पं भवति । मज्झिमाणततियभंगजावतिया सरिसनामा सव्वेसिंअकप्पंसेसाण कपंभवति।मज्झिमाण चउत्थभंगे सव्वेसिं अकप्पं भवति । चोदग आह - किं कारणं - चउज्जामाण उद्दिट्टवजाण कप्पं, पंचाजामाण सव्वेसिं चेव अकप्पं ? अत्रोच्यते - पुरिमा रिज्जु जड्डा य । पच्छिमा वंक जड्डा य । मज्झिमा उज्नुपन्ना नाणमंता य । तिविधाण वि साहूण नडपेच्छग-दिलुतेण निदरिसणं कज्जति । साहूण सण्णायगकुलागयाण गिहिणो उग्गमादिदोसे करेज्ज । तत्थ वि तिहा निदरिसणं कजति॥ [भा.२६७६] नडपेच्छंदटूणं, अवस्स आलोयणा न से कप्पे । कउगाती सोपेच्छति, न ते वि पुरिमाण तो सव्वे ॥ चू-नडबिलंविणोणडा।पुरिमाण साहूभिक्खादिनिग्गता, नडंटूण उज्जुत्तणेणंआयरियाणं अवस्स आलोयणं देंति, आयरिएण य भमिओ न वट्टति, न साहूण नडपेक्खणा कप्पते काउं। आमंति अब्भुवगता पुणो अडतो कउआदी पेच्छति, छत्तो कउगो भण्णति - आलोइए गुरूहिं भणितो - न तुमं पेच्छसु । सो भण्णति - नडो वारितो न कउगो, एस मया कउओ दिट्ठो । आयरिओ भणइ - कउओ विन कप्पते दटुं । एवं उज्जुत्तणेण जावतितं पडिसिज्झति तावतियं वजेति । जाहे न सव्वं कप्पति त्ति वारितो ताहे सव्वे नडा वजेति ॥ [भा.२६७७] एमेव उग्गमादी, एकेक्कणिवारितेरते गिण्हे । . सव्वे विन कप्पंति, त्ति वारिओ जा जियं चयति॥ चू- एमेव पुरिमाण उग्गमादिदोसं वारितो वजेइ, इतरं गेण्हति, जाहे वारिओ सव्वे वि उग्गादिदोसा न कप्पंति ताहे सव्वे जावजीवं परिचयति ।। एवं सण्णायगा साहू वि एक्केक्को वारितो ठायति[भा.२६७८] सण्णातगा वि उज्जुत्तणेण कस्स कडं तुज्झ एयं ति। मम उद्दिछ न कप्पति, कीतं अन्नस्स वा पकरे। चू-जहा साहू सण्णायगावलोयणेण सण्णायगकुलंगतोतदा सण्णायगा वि किंचिअब्भुच्चयं करेज्ज । साहुणा पुच्छिया कस्सेयं तुम्हे कयं, ते उज्जुत्तणेण कहयंतितुज्झमेयं ति।सो साहू भणति -ममउदिटुंभत्तंन कप्पति, ताहे सोगिही कीयकडादिय करेति, अन्नस्स वा साहुस्स आहाकम्मादि करेज ॥ [भा.२६७९] सव्वेसि संजयाणं, उग्गमदोसा निवारिया सव्वे । इति कहिते पुरिमाणं, सव्वेसिं ते उ न करेंति॥ चू-एवं गिहीण जाहे कहियं सव्वे उग्गमदोस सव्वेसिं साहूणं न कप्पंति ताहे ते गिहिणो सव्वे उग्गमदोसे सव्वेसिं साहूणं न करेंति । इति उपप्रदर्शनार्थे । पुरिमा एव तिष्ठन्तीत्यर्थः ॥ "उज्जु-जड्डत्तणाण' इमं वक्खाणं[भा.२६८०] उज्जत्तणं से आलोयणाए जड्डत्तणं से जं भुंजे । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy