SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ७४ निशीथ-छेदसूत्रम् -२- १०/६१५ अगंतुकामस्सअवस्स ते लाभो भविस्सतित्तिगमणं करेति। किसिमादि अधिकरणेसुविसीदंतस्स अवस्स वुड्डी भविस्सतित्ति वागरिए अधिकरणे स्थैर्यं भवति। अहवा-परदेसंगंतुकामस्स इहेव लाभो भविस्सतित्तिथिरीकतेअधिकरणं भवति । इमंकिणाहि इणंविक्किणाहि।इतो कम्मारंभातो सन्नियत्ताहि इमम्मि कम्मारंभे पयट्टसु, एवं ते लाभो भविस्सति । एवं अधिकरण दोसा ॥ इमेय दोसा[भा.२६९२] आएस विसंवादे, पओस-निच्छुभणादी-वोच्छेओ। अहिकरणं अन्नेन व, उड्डाहऽन्नाण-वातो य॥ चू-आएसे य विसंवतिए पदोसं गच्छेज्ज । वसहीओ वा निच्छुभेज । आहारादिवसहाण वा वोच्छेदं करेज्ज । अन्नेन वा निमित्तिएण सद्धिं अधिकरणं भवे, अन्नेन वा निमित्तिएण संवादिते साधूण अन्नाण-वादो भवति, उड्डाहो य भवेज ॥ [भा.२६९३] नियमा तिकालविसए, निमित्ते छव्विहे हवति दोसो। सज्जं उ वट्टमाणे, आतुभए तत्थिमं नायं ॥ चू-नियमाअवस्संदोसो भवति, तिकालविसए अतीतेवट्टमाणे एस्सेय, छव्विहे लाभादिए सयमेव वर्तमानकाले आदेसे दोसो भवति, उभयमिति अप्पणो परस्स वा, तत्थिमं नातं दृष्टांत इत्यर्थः॥ [भा.२६९४] आकंपिता निमित्तेण, भोइणी होतिए चिरगतम्मि । पुव्वभणितं कधंते, आगतरुट्ठो य वलवाते॥ [भा.२६९५] दाराभोगण एगागि, आगमो परियणस्स पच्चोणीं। पुच्छा य खमणकहणं, सादीयंकारसुविणादी। [भा.२६९६] कोहो बलवा-गभं, च पुच्छितो भणति पंचपुंडासो । फालण दिढे जति नेवं तुह अवितहं कति वा ॥ चू- एगो निमित्तिओ तेन भोतिणी गामसामिणी आकंपिता अविसंवातिनिमित्तेन आउट्टिता। अन्नता सा भोतिणी भोतियं चिरगतं पुच्छति - कया सो भोतितो आगच्छति? तेन कहियं-अमुगदिने अमुगवेलाए आगच्छति।ताहे तस्स नेमित्तियपुव्वभणितंइत्थिमादिपरियाणे सव्वं कहेति । सती असती त्ति मे दारं, तस्सआभोगणट्ठा एगागी आगतोपेच्छति-सव्वपरियणो पच्चोणीए निग्गतो अ, मग्गति ता पच्चोणी। तेन पुच्छियं - कहं ते णायं? तेहिं कहियं - एरिसो तारिसो खमगो नेमित्तिओ, तेन कहियं । सो गतोतं बाहिरित्ता निमित्तं पुच्छति। तेन विसे सुविणादिसादीयंकारं निमित्तं अवितहं कहियं । सो भोतिओ तंमि कहिते ईसालुयभावेण रुट्ठो वडवाएसंपुच्छति-एस वलवा गब्भिणी, एतीए किं भविस्सति ? तेन भणियं-पंचपुडो आसो भविस्सति । तेन तक्खणा चेव फालविया दिट्ठा।ताहे भोतितोभणति-“जइएवंन होतंतोतुह एवंपोर्ट्स फालियंहोतं।" एवंअवितनेमित्तिया केत्तिया भविस्संति, जम्हा एते दोसा तम्हा न वागरे ॥ भवे कारणं[भा.२६९७] असिवे ओमोयरि, रायदुटुं भए व गेलण्णे। __ अद्धाण रोहए वा, जयणाए वागरे भिक्खू॥ [भा.२६९८] एतेह संथरंतो, पणगादी कम्मऽइच्छितो संतो। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy