SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६१५, [भा. २६९८] ७५ एस्सेव पडुप्पन्न, व भणति भद्देसु उवउत्तो॥ चू-एतेहिंकारणेहिंअसंथरंतोपणगपरिहाणीए जाहे आहाकम्मंअइक्वंतोताहे पुव्वंआगमिस्स निमित्तं वागरेति भद्दगेसुअतीव उवउत्तो, पच्छा आगमिस्स पडुप्पन्नं ।। मू. (६१६) जे भिक्खू सेहं अवहरइ, अवहरेंतं वा सातिञ्जति॥ चू-सेहणिज्जो सेहो, जो तं अणोभव्वं अवहरति तस्स चउगुरुं । तं च सेहं न लभति । [भा.२६९९] सेहऽवहारो दुविहो, पव्वावियए यऽपव्वयंते य। एक्केको वि य दुविहो, पुरिसित्थिगतोय नायव्यो। चू-सेहावहारो दुविहो - पव्वतिते अपव्वतिते वा । पुणो दुविहो - एकेको पुरिसित्थिभेदेण नायव्यो। किहं पुण तस्सावहारो हवेज्ज?[भा.२७००] पव्वावणिज बाहिं, ठवेत्तु भिक्खुस्स अतिगते संते । सेहस्स आसिआवण, अभिधारेते य पावयणी ।। चू-कोति पव्वावणिज्जं ससहि सेहं घेत्तुं पट्टितो । तं भिक्खाकाले एगत्थ गामे बाहिं ठवेउं भिक्खट्ठा पविट्ठो, सो य अन्नेन साहुणा सेहो दिट्ठो । ततो स तेणं विप्पयारेउं आसियावितो। साधुविरहितो वा एगागी अभिधारेंतो वयंतो अंतरा अन्नेन विप्पयारेउं पव्वावितो । एते दो वि जया पावयणी जाता तदा अप्पणा चेव अप्पणो दिस-परिच्छेदं करिस्संति ।। जेन सो बहि-द्वितो दिट्ठो सो इमो[भा.२७०१] सन्नातिगतो अद्धाओ व वंदणगपुच्छ सेहो मि। सो कत्थ मज्झ कज्जे, छायपिवासुस्स वा अडती॥ चू-सण्णाभूमिनिग्गतेन दिट्ठो,आदिसद्दातो भत्तादिपरिट्ठावणा-निग्गतेण दिट्ठो । अहवा - केणइ अद्धाणनिग्गतेण दिट्ठो । सेहेण वंदितो साधू पुच्छति -को सि तुमं? कतो वा आगतो? कहिं वा पट्टितो? सेहेण भणियं - अमुगेण साहुणा सद्धिं पट्टितो पव्वजाभिप्पाएण । सो कत्थ साधू ? सेहो भणति - मज्झ कज्जे छायस्स पिवासियस्स वा भत्तपाणट्ठा अडइ॥ सो साधू भणाति[भा.२७०२]मज्झमिणमन्नपानं, भुंजसु (उवजीव]ऽनुकंपयाए सुद्धो उ । पुट्ठमपुढे कहणे, एमेव य इयरहा दोसा ।। चू-जति सो साहू साहम्मिउ त्ति अनुकंपाते भत्तपानं ददाति तो सुद्धो । सेहेण पुच्छितो अपुच्छितो जइ धम्मं अनुकंपाए कहेति तो एमेव सुद्धो। अह अवहणट्ठा भत्तं पानं वा देति, धर्म वा अक्खति, तो से चउगुरुं पच्छित्तं, सेहंच न लभति ॥ इमे य अवहरणपयोगा[भा.२७०३] भत्ते पन्नवग निगृहणा य वावार झंपणा चेव । पट्ठवण सयं हरणे, सेहेऽव्वत्ते य वत्ते य॥ चू-अवहरणट्ठाए- “मम संबंधं एस्सइ"त्ति भत्तं से देति, धम्मंवा से पन्नवेइ । सो सेहो तस्स आउट्टो भणति- तुझ समीवे निक्खमामि, किंतु कहिं विमे गुविलपदेसे निगूहह, तस्स हंपुरतो न ठायामि । ताहे सोतं वावारेति -अमुगत्थ नलुक्काहिति । तत्थ निलुक्कं साघूपलालादिणा झंपेति - स्थगयतीत्यर्थः । अहवा - अन्नेहिं सद्धिं अन्नगामं पट्ठवेति । एगागिं वा पट्ठवेइ - "अमुगत्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy