________________
निशीथ-छेदसूत्रम् -२-१०/६९६
वच्चह अहमवि अमुगदिने तत्थण्हामि" । अहवा-सयमेव घेत्तुंअवहरति । एतेसछसु पदेसु सेहे अव्वत्ते वत्ते य ॥ इमं पच्छित्तं[भा.२७०४] गुरुओ चउलहु चउगुरु, छल्लहु छग्गुरुगमेव छेदो य ।
. भिक्खूगणाइरियाणं, मूलं अणवठ्ठ पारंची॥ चू-भिक्खू जति अव्वत्तसाहुस्स अवहरणट्ठा भत्तं देति मासगुरुं । धम्मस्स पन्नवणाते चउलहुं । निगृहणवयणे चउगुरुं। वावारणे छल्लहुं । झंपणे छग्गुरुं। पट्ठवणे सयं हरणे छेदो । एवं अव्वत्ते । वत्तेपुण चउलहुगाओआढत्तं मूले ठायति। गनिग्गहमातो उवज्झातो तस्स चउलहुगा आढत्तं अणवढे ठायति । आयरियस्स चउगुरुगाढत्तं पारंचिए ठायति॥एवं ससहाए अवहरणं भणियं । जो पुण असहाओ अभिधारतो वयति तत्थिमं[भा.२७०५] अभिहारेंत वयंतो, पुट्ठो वच्चामहं अमुगमूलं ।
पन्नवण भत्तदानं, तहेव सेसा पया नस्थि ।। चू-कोइ सेहो असहाओ एगागी कंचि आयरियं अभिधारतो वच्चति । तेन अंतरा गामे पंथे वा साधू दिट्ठो, नीयावत्तं से वंदणं कतं । तेन साहुणा पुच्छितो - कहिं वच्चसि? कतो वा आगओ? तेन कहियं - अमुगायरियस्स सगासे पव्वयणट्ठा वच्चामि । जति भिक्खू वुग्गाहणट्ठा अव्वत्तस्स भत्तदानं धारेति तो मासगुरुं, धम्म-पन्नवणाते चउलहुं । वत्ते चउलहुं चउगुरुगा। उवज्झायआयरियाणंछल्लहु उग्गुरुगा । हेढे एक्केक्कपदं हुसति । सेसा निगृहणादिया पदा नत्थि । अवराहपदाभावातो पच्छित्तं पिन विज्जति ।। एस अपव्वाविए विधी भणितो । इमो पव्वाविते[भा.२७०६] पुरिसम्मि इत्थिगम्मि य, पव्वावितगम्मि एस चेव गमो।
नायव्वो निरवसेसो, अव्वत्ते तहेव वत्ते य ।। चू-जो अपव्वाविए विही पव्वाविएविएसचेव विधी ।अव्वत्ते वत्तेय निरवसेसो दट्ठव्यो। [भा.२७०७] एवं तु सो अवहितो, जाहे जातो सयंतु पावयणी।
निक्कारणे य गहितो, वच्चति ताहे पुरिल्लाणं॥ चू- एवं जो अवहितो सो जाहे सयमेव पावयणी जातो अधीतानुयोगीत्यर्थः । एसो अन्नो वा जो निक्कारणे केणति गहितो सो अप्पणो सयमेव दिसापरिच्छेदं काउं पुणो बोहिलाभठ्ठताए पुरिल्लाण चेव वच्चति ॥ भत्तदानादि अवहडस्स इमो अववादो भण्णति[भा.२७०८] अन्नस्स व असतीए, गुरुम्मि अब्भुजतेगतरजुत्ते ।
धारेति तमेव गणं, जो यहडो कारणज्जाए। चू-जेणअवहडो तस्स गच्छे अन्नो आयरिओ-नत्थि । अहवा - अस्थि सो अब्भज्जयमरणेणं अब्भुज्जयविहारेण वा जुत्तो प्रतिपन्नेत्यर्थः । ताहे सो अवहडोतंचेव गणं धरेइन पुरिल्लाणं गच्छति। जइ केणइ आयरिएणं कारणजाएण अवहडो सो तं चेव गणं धरेइ, न पुरिल्लाणं गच्छति ॥ एवं चेव विसेसियतरं भण्णति[भा.२७०९] कारणजाए अवहडो, गणं धरेमाणा सो हरंतस्स।
जावेगो निम्मातो, पच्छा से अप्पणो इच्छा। चू-जो कारणेण अवहडो अन्नाभावे सो गणं धरेंतो हरंतस्स आभव्वो भवति । सो जेण
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only