SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं - ६१६, [ भा. २७०९] कारणेण अवहडो जति तं कारणं न पूरेति तो पुरिल्लाण चेव आभव्वो हवति, न हरंतस्स । जो कारणेण अवहडो सो तम्मि गणे ताव अच्छति जाव एगो गीयत्थो णिम्मातो, पच्छा से अप्पणी इच्छा, तत्थ वा अच्छति, पुरिल्लाण वा गच्छति । इतरो पुण निक्कारणावहडो एगम्मि निम्माए पुरिल्लाण गच्छति, न तस्येच्छा इत्यर्थः ॥ [ भा. २७१०] ७७ एतेसामन्नतरं, अवहारं जो करेज्ज सेहस्स । सो आणा अणवत्थं, निच्छत्त-विराधनं पावे ॥ चू- किं पुण तं कारणं जेण अवहारं करेति ? [भा. २७११] नाऊण य वोच्छेदं, पुव्वगते कालियाणुजोगे य । सुत्तत्थजाणगस्सा, कप्पति सेहावहारो उ ॥ चू- कस्स ति आयारयस्स पुव्वगते वत्युं पाहुडं वा कालियसुत्ते वि सुतक्खंधो अज्झयणं उद्देसो वा अत्थि, तमन्नस्स नत्थि । जति तं अन्नस्स न संकामिज्जति तो वोच्छिज्जति । एवं नाऊण भत्तपाणपन्नवणादिएहिं अव्वत्तंवत्तं वा सुत्तजाणओ पुरिसो सेहावहारं करेज्ज । एवमादिकारणेसु कल्पते इत्यर्थः ॥ [भा. २७१२] एमेव य इत्थीए, अभिधारंतीए तह वयंतीए । त्तव्वत्तागम, जव पुरिसस्स नायव्वो । चू- एवं इत्थी वि अभिधारंती जा गच्छति ससहाई वा जा वयति । वत्ताए अव्वत्तए वा जहेव गमो पुरिसाण तहेव इत्थीए वि नायव्वो बोधव्वमित्यर्थः ॥ मू. (६१७) जे भिक्खू सेहं विप्परिनामेति, विप्परिणामेतं वा सातिज्जति ॥ चू-कोति सेहो अहमेतस्स आयरियस्स समीवे पव्वायामित्ति परिणतो, तं विविधैः प्रकारैरात्मानं तेन परिनामयति त्ति विपरिनामेति । अहवा- विविधप्रकारैरात्मानं परिनामयति । विगतपरिनामेति विगतपरिनामं वा करोतीति विप्परिनामेति । [भा. २७१३] विप्परिनामणसेहे, पव्वावियए यऽपव्वयंते य । एक्केक्का सा दुविहा, पुरिसित्थिगया य नायव्वा ॥ तह चेव भिहारंते, वंदिय पुच्छा य भत्तपन्नवणा । तह वि असंबज्झते, विप्परिनामो इमेहिं तु ।। [भा. २७१४] चू- तत्थेति जहाऽवहारे सहायो अभिधारंतो वा कस्सइ आयरियस्स पासं वच्चइ, अंतरा य अन्नेन साहुना दिट्ठो । सेहेण य विनयपुव्विं तस्स वंदणयं कयं । साहुणा पुच्छितो कहिं वच्चसि ? तेन भणियं - अमुगायरियस्स सगासं पव्वतिउं वच्चामि । ताहे सो तं विप्परिनामेति भत्तदानधम्मपन्नवणाए य ।। तह वि अपडिवज्रमाणं इमेहिं विप्परिनामेति [भा. २७१५] आहिंडए विवित्ते, मद्दविए जाति लाभ सुत अत्थे । पूइय महणे नेता, संगहकुसो कहक वादी ॥ चू- “आहिंडए”त्ति अस्य व्याख्या[भा. २७१६] आहिंडति सो निच्चं वयं तु नाहिंडगा न वत्थव्वा । अहवा वि स वत्थव्वो, अम्हे पुण अनियता वासा ।। चू- सो तम्मि विप्परिनामंतो भणइ- “मम पासे निक्खमाहि । सो आहिंडिओ इओ इओ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy