SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-१०/६१७ पडिहिंडइ, डालं डालिओ, तुमं पि तेन समं हिंडतो सुत्तत्थाणं अनाभागी भविस्ससि । अम्हे पुण न आहिंडगा, न वत्थव्वा, जतो मासकप्पविहारेण विहरामो, तो अम्हेहिं समाणं सुहं अच्छिहिसि, अनिग्गच्छंतो सुत्तत्थाणं य अभागी न भविस्ससि ।” अहवा - तस्स भावं नाऊण भणेज्जा- “सो वत्थव्वो एगगामणिवासी कूवमंडुक्को इव न गामनगरादी पेच्छति । अम्हे पुण अनियतवासी, तुमं पि अम्हेहिं समाणं हिंडतो नानाविध-गाम-नगरागर-सन्निवेसरायहाणिं जानवदेय पेच्छंतो अभिधानकुसलो भविस्ससि, तहा सर वावि-वप्पिणिनदि-कूप-तडाग-काणणुजाण - कंदर-दरि-कुहर-पव्वते य नानाविह-रुक्खसोभिए पेच्छंतो चक्खुसुहं पाविहिसि, तित्थकराण य तिलोगपूइयाण जम्मण-निक्खमण-विहार- केवलुप्पाद-निव्वाणभूमीओ य पेच्छंतो दंसणसुद्धिं काहिसि, तहा अन्नोन्नसाहुसमागमेण य सामायारिकुसलो भविस्ससि, सव्वापुव्वे य चेइए वंदंतो बोहिलाभं निजित्तेहिसि अन्नोन्न- सुय-दाणाभिगमसड्ढेसु संजमाविरुद्धं विविध-वंजणोववेयमण्णं घय-गुल-दधि-क्षीरमादियं च विगतिपरिभोगं पाविहिसि” ॥ [ भा. २७१७] एमेव सेसएसु वि, पडिपक्खगएन निंदती तं तु । वि यसो होति तहा, तह वि य विस्सासणा साउ ॥ ७८ चू- सेसा विवित्तमादिया पदा। जे तस्स सेहस्स अनुकूला ते अप्पणा दंसेति, पडिपक्खपदेहिं तं निंदति । जस्स पासं पट्ठितो जहा सो निंदति जइ वि तहा भवति तहावि विस्सासणा विपरिनामणा इत्यर्थः । अम्हे विवित्ता निरतियारा गुणाधेया । सो अविवित्तो मूलगुणातियारेहिं संपन्नो सारंभी सपरिग्रह इत्यर्थः । अम्हं आयरिओ अम्हे य मद्दवजुत्ता। सो अप्पणो परिवारो य से कोहणो, अप्पे वि अवराहे कते भणति, निच्छुब्भति वा । इमे अम्हाणं आयरिया जातिकुलेन य संपन्ना, सव्वजनस्स पूणिज्जा, गुरुगाय । सो पुण जाइहीणो । किं च इमे अम्हाणं आयरिया लद्धिसंपन्ना, आहारोवकरणवसहीओ य जहा अभिलसिया उपज्जंति पकामं च निच्चितेहिं अच्छियव्वं । सो पुण अलद्धिओ, तस्स जे सीसा ते निच्चं आहारोवकरणमादियाण अडंता सुत्तत्थाणं अभागिणो अगीयत्था य, तुमं पितारिसी भविस्ससि । इमे य अम्हाणं आयरिया बहुस्सुया अहो य रातो य वायणं पयच्छंति । तस्स पुण नमोक्कार, चेइअवंदन-पडिक्कमणेसु वि संदेहो । इमे य अम्हाणं आयरिया अत्थधारिणो अत्थपोरिसिं पयच्छंति सीसपडिच्छएहिं आकुला । सो पुण अगीयत्थो, एगानिएहिं तस्स समीवे अच्छियव्वं । इमो य अम्हाणं आयरिओ रातीसरतलवरमादिएहिं महाजनेन य पूजिओ । तं पुण नको ति जाणति पूएति वा, मय-मायवच्छओ विवाहेंडलो, अनाढितो सव्वलोयस्स । इमो य अम्हाणं आयरिओ महाजननेतारो । सो यएगागी, नथ से कोति । इमे अम्हाणं आयरिया बाल-वुड- सेह-दुब्बल - गिलाणादियाण संगहोवग्गहकुसला । सो पुण न किंचि अनुअत्तेति, असंगहितो अप्पापोसओ । इमो य अम्हाणं आयरिओ अक्खेवणिमादियाहिं कहाहिं सरायपरिसाए धम्मं कहेउं समत्थो । सो पुण वायकुंठी । इमो परवादिमहणो न कोइ उत्तरं दाउं समत्थो । सो पुण एक्कं पि अक्खरं निरवेक्खं वोत्तुं असत्तो । एवं ताव अपुच्छितो विप्परिनामेति ॥ अह सो सेहो पुच्छेज्जा [भा. २७१८] Jain Education International दिट्ठमदिट्ठे विदेसत्थ गिलाणे मंदधम्म अप्पसुए । For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy