________________
उद्देशकः १०, मूलं-६१७, [भा. २७१८]
७९
निष्फत्ति नत्थि तस्स, तिविहं गरहं च सो कुणति॥ चू-कोति सेहो कंचिआयरियं अभिधारेंतो वच्चति, तेन अंतरा को ति साहू पुच्छितो-अमुगा मे आयरिया कहिं चि दिट्ठा, सुता वा? सोसाहू भणति किं तेहिं ? सेहो भणाति-पव्वतितुकामो हं ताण समीवे । ताहे सो दिढे वि भणाति - न मे दिट्ठा । सुते वि भणाति - न मे सुता । धवा - सदेसत्थे विभणाति विदेसं गता। अहवा- अगिलाणे विभणाति गिलाणा ।सो वच्चसे बितिज्जतो किं चि काहिसि? अधवा भणाति-जो तस्स पासे पव्वयति सो अवस्सं गिलाणो भवति । अहवा
जो तस्स पासे पव्वयति सो निच्च गिलाणवेयावच्चवावडो भवति । अहवा भणति-सो मंदधम्मो, किंतुझमंदधम्मतारुच्चति? किं च ते मंदधम्मेहिं सह संसग्गीए? अहवा भणति-सो अप्पसुतो, तुमंच गहणधारणा समत्थो । तस्स पासगतो समाणो किं काहिसि? अहवा-तुमंचेवते पढाविहिसि । अहवा भणाति - तस्स निप्फत्ती नत्थि । जं सो पव्वावेति सो मरति, उन्निक्खमति वा। अहवा- सेतिविधं-मनोवाक्कायगरहणं करेति ।अहवा - नाणेदंसणचरणे । एवं विप्परिणामेति, न तम्हा एवं वदेज । दिट्ठादिएसु समावं चेव कहेज्ज ।। इमा विही जइ पुच्छिते[भा.२७१९] जति पुण तेन न दिट्ठा, नेव सुया पुच्छितो भणति अन्ने ।
जदि वा गया विदेसं, सो साहति जत्थ ते विसए । चू-जो सेहेण पुच्छितो जति तेन आयरिया नदिट्ठा, नेव सुता कत्य गामेणगरे विसए वा, तो पुच्छितो भणति - अहं न याणामि, अन्ने साहू पुच्छसु । अह जाणति जहा ते विदेसं गतो ताहे कहयति- जत्थ ते विसए एवं गाम नगरं पि कहयति ।। [भा.२७२०] सेसेसु तु सब्भावं, नाऽतिक्खति मंदधम्मवज्जेसु ।
गृहंते सब्भावं, विप्परिणति हीनकहणे य ।। चू-सेसेसुत्तिगिलाणादिएसुपदेसुजइविएसोगिलाणादिभावेवट्टति तहाविगिलाणादिभावे नाइक्खतिमंद-धम्मं वज्जेउं, मंद-धम्मंपुणआतिक्खति।नाण-दंसण-चित्तसंपन्नोवादी धम्मकही मद्दवो विनीतो संगहोवग्गहकरी-एरिसे भावे गूहेंतस्स विप्परिनाममा भवति, अधिकं पि अन्नायरिएहिं तो जइ हीनं कहेति ॥अहवाइमा गरहा[भा.२७२१] सीसोकंपिय गरहा, हत्थविलंबिय अहो य हक्कारे।
अच्छी कण्णा य दिसा, वेला नामं न घेत्तव्वं ॥ चू-पुच्छितो सीसं कंपेति, हत्थे वा धुणति, विलंबिए वा कुणति, अहो कटं ति वा भणति, अहो न नज्जति वा, हा हा अहोऽकजं ति वा भणति, अच्छीणि वा मिल्लावेइ, अनिमिसनयनेन वा खणमेकं अच्छति, तम्मामग्गहणे वा हत्थेहिं कण्णे ठएविति । अहवा - भणाति - जाए दिसाए सो, ताए दिसाए वि न ठायव्वं । निरन्नेहिं इमाए वेलाए तस्स नामपि न घेत्तव्वं ॥ अहवा[भा.२७२२] पव्वयसी आमं कस्स त्ति सगासे अमुगस्स निद्दिढे ।
आयपराहिकसंसी, उवहणइ परं इमेहिं तु॥ चू- कोइ सेहो कंचि अभिधारेंतो वच्चति, अंतरा अन्नो आयरिओ साहू वा दिट्ठो, वंदिओ पुच्छिओ तुमं पव्वयसि ? सेहो भणाति - "आमं" ति अनुमयत्थे । साहुणा भणियं - “कस्स सगासे?" सेहो भणाति - "अमुगायरियस्स" त्ति निद्दिढे । ताहे सो साधू अप्पानं परसमीवातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org