SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ११५ उद्देशक : १०, मूलं-६३८, [भा. २८९८] चू-अत्थंगयसंकप्पेअनत्थमियगवेसी अनत्थमियगाही अनत्थमियबोजी एसा पढमलता। बितिया आदिअंतेसु दोसु वि असुद्धा । मज्झे गवेसगहणेसु दोसु वि सुद्धा । [भा.२८९९] तइया गवसणाए, होइ विसद्धा उ तीसु अविसुद्धा। चत्तारि वि होति पया, चउत्थलइगाए अत्थमिए। चू-ततियलता- एगम्मि गवसणपदे सुद्धा, सेसेसुतिसु असुद्धा । चउत्थलताए चत्तारि वि पदाअसुद्दा, अत्थमियमणसंकप्पेत्ति काउं ।अविसुद्धलता गता।इदानि विसुद्धलताओ भण्णति - अत्थमियं अनत्यमियं वा नियमा अनत्थमियं भण्णति[भा.२९००] अनत्थगयसंकप्पे, पढमा एसीय गहण भोई य । मण एसि गहणसुद्धो, बितिया अंतम्मि अविसुद्धा॥ चू-अनत्थंगयसंकप्पे अनत्थमियगवेसी अनत्थमियगाही अनत्थगियभोजी । एस पढमलता । बितियलताए - आदिल्ला तिन्नि पदा विसुद्धा, अंतिल्लभोगिपदेण आवसुद्धा ॥ [भा.२९०१] मन एसणाए शुद्धा, ततिया गहभोयणे य अविसुद्धा । संकप्पे नवरि सुद्धा, तिसु वि असुद्धा उ अंतिमगा। चू-ततियलता-संकप्पे य गवेसणेय सुद्धा, गहणभोगिपदेहिं दोहिं असुद्धा । चउत्थलतासंकप्पेणनवरि-सुद्धा, सेसेसुतिसुपदेसुगवेसण-गहण-भोगीहिंअसुद्धा, अंतिमा इतिचतुर्थलता।। एत्थ - अट्ठसु अविसुद्धे सुइमं पच्छित्तं[भा.२९०२] पढमाए बितियाए, ततिय चउत्थी य नवम दसमीए। एक्कारसि बारसियए, लताए चउरो अनुग्घाया ।। चू-एतासु अट्ठसु वि लतासु चउरो अनुग्घाया-चउगुरु इत्यर्थः । ते अनुदियलतासु चउसु तवकालविसेसिया कायव्वा ॥इमा पुण सुद्धलताओ[भा.२९०३] पंचम-छ-सत्तमियाए, अट्टमिया तेर चोद्दसमियाए य। पन्नरस सोलसी विय, लतातो एया विसुद्धातो॥ चू-एतेसुपच्छित्तं नत्थि विशुद्धभावत्वात् ।।जंभणियं “उपरिष्टाद्वक्ष्यमाणमि" तितद्वक्ष्यति[भा.२९०४] दोण्ह वि कयरो गुरुओ, अमुग्गयत्थमियभुंजमाणाणं। आदेस दोन्नि काउं, अनुग्गते लहु गुरू इतरो॥ चू-सीसो पुच्छति - अनुदियमणसंकप्पस्स अत्थमियमणसंकप्पस्स य कयमो गुरुतरओ? आयरिओ भणति- एत्थ आएसदुगं कायव्वं । एत्थ एगे भणंति- “अनुग्गतातोअत्थमियभोजी गुरुअतरओ। कम्हा? जम्हा सो संकिलठ्ठपरिनामो दिवसातो भोत्तुं अकिलंतो चेय पहे रातीए भुंजति, अविसुज्झमाणकालो य । अनुदियभोजी पुण सव्वराति अहियासेउं किलंतो भुंजति विसुज्झमाणकालो तेन लहुअतराओ।" अन्ने भणंति-"अत्थमियभोजीओअनुदियभोजी गुरुअतरतो। कम्हा? जम्हा सोसव्वराति सहिउं थोवं कालं न सहति तेन सो संकिलिट्ठपिरनामो । इयरो पुण चिंतेइ-बहुं मे कालो सोढव्वो तेम भुंजइ अतो लहुततरो।" इमो स्थियपक्खो - अनुदिए पतिसमयं विसुज्झमाणकालो त्ति गुरुतरो। एवं सव्वं कालनिष्फण्णं पच्छित्तं भणियं ॥ इदानिं दव्व-भावनिष्फणं पच्छित्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy