________________
निशीथ-छेदसूत्रम् -२-१०/६३८ भण्णति । त पुण इमेहिं ठाणेहिं नायं होज्ज[भा.२९०५] गविसण गहिए आलोय नमोक्कारे भुंजणे यसलेहे।
सुद्धो विगिंचमाणो, अविगिचणे होतिमा सोही॥ चू-अनुदितोअत्यमितो वा इमेहिं ठाणेहिं नातो, कए उवओगेपदभेदकएनायंजहाअनूदितो अत्थमितो वा ततो च्चिय सनियत्तंतो सुद्धो । अह गवेसणं करेंतेण तनायं ततो चेव स नियंतत्तो सुद्धो। अह गहिते णायं जंगहितं तं विगिचंतो सुद्धो । अह आलोएंतेण नायं तह वि विगिचंतो सुद्धो । अह भुंजिउकामो नमोक्कारं करेंतेण नायं तो विगिचंतो सुद्धो। ____ अहं भुंजंतेण नायं सेसं विगिचंतो सुद्धो । अह सव्वमि भुत्ते संलेहसेसं तं विगिचंतो सुद्धो। "अविंगिचणे" त्ति णाते जति भुंजति तो दव्वभावनिप्फन्नं पच्छित्तं भवति ।
इमं दव्वनिप्फण्णं[भा.२९०६] संलेह पंच भागे, अवड्ड दो भाए पंचमो उ भिक्खुस्स ।
मास चतु छच्च लहु गुरू, अभिक्खगहणे तिसू मूलं ॥ चू-संलेहा तिन्निलंबणा, अनुग्गते अत्थमिते वा संलेहसेसंनाउं भुंजति। पंचलंबणसेसं वा जति जति। "भागो" त्ति-तिभागो, दसलंबणाजतिते जति।अवटुंअद्धं, पन्नरसलंबणा ते सव्वं जति जति । “दो भागं" त्ति-दोन्नि भागा वीसंलंबणा । तीसाए पंच मोत्तुं सेसा पणवीसं तेजति भुंजति । एतेसु संलेहणादिएसु इमं पच्छित्तं - मासलहुं मासगुरुंचउलहुंछल्लहुं छग्गुरुं। अभिक्खसेवं पडुच्च बितियवाराए मासगुरुं आदि छेदे ठायति ततियवाराए चउलहुगादि मूले ठायति ॥ एवं भिक्खुस्स। [भा.२९०७] एमेव गणायरिए, अणवठ्ठप्पो यहोति पारंची।
. तम्मि विसो चेव गमो, भावे पडिलोम वोच्छामि। चू- गणि उवज्झाओ, तस्स वि एमेव चारणागमो । नवरं - तस्स मासगुरुगादि आढत्तं ततियवाराए अणवढे ठायति । आयरियस्स वि एमेव गमो । नवरं-चउलहुगादि आरद्धं तिहिं वाराहिं पारंचिए ठायति । एवं दव्वनिफण्णं जहा जहा दव्ववुड़ी तहातहा पच्छित्तवुड्डी भवति। गतंदव्वनिप्फण्णं । इदानिंभावेपडिलोमंभणामि-जहाजहा दव्वपरिहाणी तहातहा पच्छित्तवुड्डी स्वल्पस्वल्पतरभावेन गृद्धत्वात् ॥ [भा.२९०८] पणहीण तिभागद्धे, तिभागसेसे य पंचमोतु संलेहे।
तम्मि वि सोचेव गमो, नायं पुण पंचहिं गतेहिं॥ [भा.२९०९] एमेव भिक्खगहणे, भावे ततियम्मि भिक्खुणो मूलं ।
. एमेव गणायरिए, सपया सपदा पदं हसति ॥ चू-तम्मि मावपच्छित्ते जो दव्वे चारणप्पगारो सो चेव दट्ठव्यो । नवरं - नाणत्तं, पंचहिं गतेहिं"ति पंचभिर्मुक्तैः सेसा पणवीसं तीसा । पनगेन हीना सेसा वीसं भुंजतो मासगुरुं। अद्धं सेसा पन्नरस लंबणा भुंजतो चउलहुं । तिभागो दस लंबणा ते भुंजतो चउगुरुगा। तीसाए पंच लंबणा मोत्तुं सेसा पणवीसं ते अनाभोगतो परिभुत्ता, नाते पुण सेसा पंच परिभुजंतस्स छल्लहुआ।संलेहसेसं भुंजति छग्गुरुगा।बितियवाराएमासगुरुगाआढत्तंछेदेठायति। ततियवाराए
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only