________________
उद्देशक : १०, मूलं-६३८, [भा. २९०९]
११७ चउलहुयाआढतं मूले ठायति भिक्खुस्स। उवज्झायस्समासगुरुगादिआढत्तंततियवाराए अणवड्ढे ठायति । आयरियस्स चउलहुओआढतंततियवाराएपारंचिए ठायति।जेदव्वभावेसुतवारिहा पच्छित्ता ते तवकालेहि दोहिं वि गुरुगा भवंति ॥ उग्गयवित्ती अनत्यमियसंकप्पा य दोपदा व्याख्याता । इदानि “संथडिए"त्ति- सूत्रपदस्य व्याख्या [भा.२९१०] संथडिओ संथरंतो, संततभोई व होति नायव्वो।
पज्जत्तं अलभंतो, असंथडी छिन्नभत्तो वा ।। चू-भत्तपानं पज्जत्तं लभंतो, संथडो भण्णति। अहवा-संथडति दिने दिने पज्जत्तंअपज्जत्तंवा भुंजंतो संथडीओ भण्णति । जो पुण पज्जत्तं भत्तपानं न लभति चउत्थादिणा छिन्नभत्तो वा सो असंथडीतो भण्णति ॥ “निव्वितिगिंछ" त्ति अस्य सूत्रपदस्य व्याख्या[भा.२९११] नीसंकमणुदितो अतिछित्ता व सूरो तिगेण्हती जो उ ।
उदित चरेते विहु सो, लग्गति अविसुद्धपरिनामो॥ चू-उदिए अनत्थमिए वा जस्स निस्संकितं -निस्संदिद्धं चित्ते ठियं जहा आदिच्चो अनुदितो आतच्छिओ व ति - अस्तमितः सो अविसुद्धपरिनामातो पच्छिते लग्गति ।। [भा.२९१२] एमेव य उदितो त्ति य, चरतित्ति व सोढमुवगयं जस्स ।
. स विवजए वि सुद्धो, विसुद्धपरिनामसंजुत्तो॥ चू-सोढामात निस्संदिद्धं चित्ते उवगतं, जहाआदिच्चो उदितोचरति वा, सो जति विवज्जते भवति तहा वि विशुद्धपरिनामयुक्तत्वात् शुद्धयते ॥चक्खुअविसयत्थ आदिच्चो इमेहिं नजति उदितो अत्थमितो वा[भा.२९१३] समि-चिंतिणियादीनं, पत्ता पुप्फा य नलिनिमादीनं।
उदयत्थमणं रविणो, कहेंति विगसंत मउलेत्ता ॥ चू-समिपत्ता चिंचिणिपत्ता य नलिणमादीण य पुप्फा-एते वियसंता रविणो उदयं केंति । एतेचेवमउलेता अत्थमनं कधंति॥कहं पुण आदिच्चो उदितोअत्थमितोवा नदीसति? उच्यते - इमेहिं अंतरितो[भा.२९१४] अब्भ-हिम-वास-महिगा, महागिरी राहु रेणु रयछण्णो।
मूढ-दिसस्स व बुद्धी, चंदे गेहे व तेमिरिए॥ चू-अब्मसंथडेहिमनिकरेवा पडमाणे, वासेणवाउत्थइते, महियाएवा पडमाणीए पच्छातितो, महागिरिणा वा अंतरितो, राहुणा वा सव्वग्गहणे गहितो, उदित अत्थमतो रेणूपंसूताए छातितो, रएण व छातितो, दिसामूढो वा अवरदिसंपुव्वं मण्णमाणो सो नीयं आइचं दर्दु “उदयमत्तो त्ति आदिच्चो" घेत्तुं भत्तपानं च वसहिं पविट्ठो जाव भुंजति ताव अत्थमियं अंधकारं च जायं ततो नातं जहा “अत्यंते भुत्तो मि" त्ति।
गिहब्भंतरे कारणजाते दिवासुत्तो, पदोसे चंदे उदिते विपबुद्धो, विवरेणजोण्हपविटुंपासित्ता चिंतेति - “एस आदिच्च-तावो पविट्ठो” सोय तिमिराभिभूतो मंद मंदं पासति, गिहीहि निमंतितो भुत्तोय। एवमादिएहिं कजेहिं अनुदियं उदियं भणेज्ज, उदियं वा अनुदियं भणिज्जा, अनत्थमिए वा अत्थमियं संकप्पं करेज्जा, अथिमि वा अनत्थमियसंकप्पं करेज । निव्वितिगिछेण य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org