SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ निशीथ-छेदसूत्रम् -२-१०/६३८ सुत्तुवदेसगहितं । जतो भण्णति[भा.२९१५] सुतं पडुच्च गहिते, नातं इहरा तु स न मुंजतो । जो पुण भुंजति नाउं, पडुच्च तं सुत्तमेतं तु॥ घू. “सुत्तं पडुच्च"त्ति सूत्रप्रमाणाद् गृहीतं, जतो सुत्तेण भणितं - “उग्गयवित्ती अनत्थमियमणसंकप्पे संथडीए निव्वितिगिछे असमं वाङ्क पडिगाहेत्ता आहारं आहारेज्जा" न दोषेत्यर्थः । गृही भुत्ते वा पश्चाद् ज्ञातं अनुदितो अत्थमितो वा, “से जं च मुहेत्यादि" सुत्तं । "इहरह" त्ति जो सो अनुदितं अत्यमियं वा पुव्वामेव जाणंतो न गेण्हंतो भुंजतो वा । जो पुण अनुदियं अत्यमियंवा नाउं भुंजतितं पडुच्च इमंसुत्तं भण्णति ।तं जमाणे अन्नेसिंवादलयमाणे राती-भोयणपडिसेवणापत्ते आवजति चाउम्मासियं परिहारठाणं अनुग्घातिमं ।। "विगिंचण-विसोहणपदाण" इमं वक्खाणं[भा.२९१६] सव्वस्स छड्डण विगिंचणा उ मुह-हत्थ-पायछूढस्स। फुसणधुवणा विसोहण, स किंच बहुसो य नाणत्तं॥ चू-अनुदितो अत्थमितो तिनाउंजंमुहे पक्खित्तं तंखेलमल्लए निच्छुभइ, जंपाणिणा गहितं तंपडिग्गहे निक्खिवति, जंपडिग्गहे तं थंडिले विगिंचति । एवंसव्वविगिचणा भण्णति । फुसण त्तिनिच्छोडणा, धुवण ति कप्पकरणं, एसा विसोधणा भण्णति।अहवा-छड्डुणा फुसणाधुवणाण एकसिं करणं विगिचणा, बहुसो एतेसिं चेव कारणे विसोहणा एवं विगिचण-विसोहणणाणत्तं भणितं ॥ एवं करेंतो नातिकमते धम्म- “धम्म" मिति अस्य व्याख्या[भा.२९१७] नातिकमते आणं, धम्मं मेरं व रातिभत्तं वा । अत्तद्वेगागी वा, सय भुंजे देज वा इयरे ॥ चू-तित्थकराणाऽतिक्कमणं करेति, सुयधम्म नातिक्कमति, चारितमेरं न लंघेति, रातित्तं नातिक्कमति, अनुदितं अत्थमितं वा नाउं तं भुंजमाणा । “अन्नेसिं दलमाणे"त्ति अस्य व्याख्या -अत्तलाभअभिग्रही सयंभुंजति, कारणेण वाजोएगागसो विसयंभुंजति, इयरोपुणअनत्तलाभी अनेगागी वा अन्नेसिं दलिज्ज ॥ संथडिओ निव्वितिगिंछो सम्मत्तं सुत्तं इदानं संथडिओ वितिगिच्छो भण्णति मू. (६३९) जे भिक्खू उग्गयवित्तीए अनत्थमियसंकप्पे संथडिए वितिगिच्छाए समावन्नेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेंता संभुंजइ, संभुंजंतं वा साइजइ। अह पुण एवं जाणेज्जा - "अनुग्गए सूरिए अत्थमिए" वा से जं च मुहे, जं च पाणिसि, जंच पडिग्गहे, तंविगिंचिय विसोहियतं परिहवेमाणे नाइक्कमइ । जो तं भुंजइ, भुंजंतं वा सातिजइ। [भा.२९१८] एवं वितिगिच्छे वी, दोहि लहू नवरि ते उ वतकाले। तस्स पुण हवंति लया, अट्ठ असुद्धा न इतराओ॥ चू-संथडिओ वितिगिच्छो, सो वि एवं चेव वत्तव्यो । नवरं-तस्स जे तवारिहा पच्छित्ता ते तवकालेहिं दोहिं वि लहुगा । “तस्से"ति विइगिंछस्स । “पुण" सद्दो पुव्वकयभंगकमातो विसेसणे । असुद्धा एव केवला अट्ठ-लता भवंति, “इतरातो" सुद्धातो न भवंति, वितिगिंछस्स प्रतिपक्षाभावात॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy