SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११९ उद्देशकः १०, मूलं-६३९, [भा. २९१८] [भा.२९१९] अनुदितउदियो किह नु, संकप्पो उभयओ अदिढे उ । धरति न व त्तिच सूरो, सो पुण नियमा चउण्हेक्को । चू- "उभय" त्ति उदयकाले वा अत्थमणकाले वा । अब्भादिएहिं कारणेहिं अदिढे आइच्चे संका भवति-किं उदितो अनुदितो त्ति । अस्थमणकाले वि किं सूरोधरति न वत्ति संका भवति। सो पुण नियमा अनुदित्तो उदितो वा, अनत्थमितो अत्थमितो वा । एतेसिं चउण्ह विकप्पानं अन्नतरे वट्टति, उदयं पडुच्च वितिगिंछ-मणसंकप्पो वितिगिंछगवेसी वितिगिंछगाही वितिगिंछभोती।एवं अट्ठभंगा कायव्वा । अस्थमणं पडुच्च एवं चेव अट्ठभंगा कायव्वा । दोसुविअट्ठभंगीसु चउरो चउरो अलक्खणा उद्धरियव्वा । इमे य घेत्तव्वा - पढमो बितिओ चउत्थो अट्ठमो य । अत्थमणलतासु य एते चउरो घेत्तव्वा । अट्ठसु वि य लतासु चउगुरु पच्छित्तं, उभयलहुं, दव्वभावनिप्फणं पिपच्छित्तंपूर्ववत्, नवरं-उभयलहुं पच्छित्तं दट्ठव्वं ।। संथडिओ वितिगिच्छो गतो। इदानिं असंथडिओ निव्विइगिंछो भण्णति मू. (६४०) जेभिक्खू उग्गयवित्तीएअनत्यमियसंकप्पे असंथडिएनिवितिगिंछासमावनेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ, संभुंजंतं वा सातिज्जति। अह पुण एवं जाणेजा - "अनुग्गए सूरिए अत्थमिए" वा, से जं च मुहे, जंच पाणिंसि, जंच पडिग्गहे, तं विगिंचिय विसोहिय तं परिहवेमाणे नाइक्कमइ । जो तंभुंजइ, भुंजंतं वा सातिजति ।। मू. (६४१) जे भिक्खू उग्गयवित्तीए अनत्यमियसंकप्पे असंथडिए वितिगिंछासमावनेणं अप्पाणेणं असनं वा पानं वा खाइमं वा साइमं वा पडिग्गाहेत्ता संभुंजइ, संभुंजंतं वा सातिजति । अह पुण एवंजाणेज्जा- “अनुग्गए सूरिए अत्थमिए" वा, सेजंचमुहे, जंच पाणिसि, जं च पडिग्गहे, तं विगिंचिय विसोहिय तं परिहवेमाणे नाइक्कमइ । जो तं भुंजइ, भुजंतं वा सातिजति॥ चू-सो असंथडितो तिविधो इमो[भा.२९२०] तवगेलण्णऽद्धाणे, तिविधो तु असंथडो विहे तिविहो । तवऽसंथडिमीसस्स वि, मासादारोवणा इणमो॥ [भा.२९२१] एग दुग तिन्नि मासा, चउमासा पंचमासा छम्मासा । सव्वे वि होति लहुगा, एगत्तुरवड्डिआ जेणं ।। चू-छट्ठऽहमादिणातवेण किलंतोअसंथडो, गेलण्णेणवादुब्बलसरीरोअसंथडो, दीहद्धाणेम वा पज्जत्तं अलभंतो असंथडो । एतेसु तिसु वि पुव्वकमेण सोलस लता कायव्वा । अलक्खणा उद्दरिता । सेसेसुपच्छित्तं कालनिष्फन्नं पूर्ववत् ।दव्वभावपच्छित्ते इमोविसेसो।तत्थ तवासंथडे तवेण विगिटेण किलामितोपारणए आउरोअनुदियं अत्यमियंवा नाउंसलेहसेसं जतिमासलहुं, पंच सेसे भुंजति दोमासियं, दसलंबणेसमुद्दिसतितिमासलहुं, पन्नरसलंबणे समुद्दिसतिचउमासलहुं, वीसलंबणे समुद्दिसति पंचमासलहुं, पंच विसुद्धचित्तेण समुद्दिवा सेसा पणुवीसं अनुदियं अत्थमियं वा नाउं भुंजति छम्मासलहुं । सव्वे एते लहुगा मासा जेण एगुत्तरवुड्डी दिट्ठा । “वुड्डि"त्ति भणिते सीसो पुच्छति-कतिविहा वुड्डी ? आयरिओ आह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy