________________
१२०
निशीथ-छेदसूत्रम् -२-१०/६४१ [भा.२९२२] भिक्खुस्स ततियगहणे, सट्ठाणं होति दव्वनिष्फण्णे।
भावम्मि उ पडिलोमं, गणि आयरिए वि एमेव ॥ [भा.२९२३] दुविहा उ होइ वुड्डी, सट्टाणे चेव तह य परठाणे ।
सट्ठाणम्मि उ गुरुगं, परठाणे लहू य भयणा वा। धू- सट्ठाणवुड्डी नियमा गुरू भवति । जदा मासलहू तो मासं चेव सट्ठाणं संकमति, तदा विसेसत्थं नियमा मासगुरू संकमति। एवंदुमासलहुतो दुमासगुरुं। परट्ठाणवुडी नाम विसरिसा संखाजहा-मासातोदुमासो, दुमासातो तिमासो एवंजावपंचमासातो छम्मासो। परट्ठाणवुड्डीए लहुतोलहुवा भवतिगुरुवा । बितियवाराए दुमासाढत्तं छेदे ठायति, ततियवाराए तिमासलहुतो आढत्तं मूले ठायति, एवं भिक्खुस्स । उवज्झायस्स एवं चेव, नवरं-दुमासलहुओ आढत्तं तिहिं वाराहि अणवढे ठायति । आयरियस्स तिमासलहुतो आढत्तं तिहिं वारहि चरमे ठायति । एवं दव्वनिप्फण्णे पच्छित्तं । भावे पडिलोमं भाणियव्वं ॥
तवासंथडिओ गतो। इदानं गेलंना संघडिओ[भा.२९२४] एमेव य गेलण्णे, पट्ठवणा नवरि तत्थ भिन्नेणं ।
चउहिं गहणेहिं सपयं, कस्स अगीयत्थसुत्तं तु॥ चू-गेलण्णासंथडी वि एवं चेव, नवरं - लहुभिण्णमासातो आढत्तं पंचमासलहुए ठायति। चउत्थवाराए भिक्खुस्स मूलं । उवज्झायायरियाणं हेट्ठा पदं हुसति, चउहिं वाराहिं सपदं भवति । भावे पडिलोमं दट्ठव्वं ।। गतो गेलण्णासंथडिओ - इदानि “अद्धाणासंथडिओ, विहे तिविधो"त्ति अस्य व्याख्या[भा.२९२५] अद्धाणासंथडिए, पवेस मज्झे तहेव उत्तिण्णे।
मज्झम्मी दसगाती, पवेसे उत्तिण्णे पणगाती॥ चू-अद्धाणासंथडी तिविधो-विहपवेसे, विहमज्झे, विहोत्तारे। तत्थ पढम मज्झे भणातिभिक्खुस्स संलेहादिएसु छसु ठाणेसु दस-रातिदियादी आरोवणाए दोमासियाए ठायति, एवं सत्तमवाराएमूलंफुसति।उवज्झाओ पन्नरसरातिंदियादिसत्तमवाराएअणवढेठायति।आयरिओ वीसरातिंदियादि सत्तमवाराए चरमंपावतीति । भावे एवं चेव पडिलोमं । इदानिं पवेसे उत्तिण्णे यभण्णति-पवेसे उत्तारे य दोसु वि संलेहणादिसुछसुपदेसुपणगेणं पट्ठवणा कज्जतिमासलहुए ठायति, भिक्खुस्सअट्ठमवाराएसूलं भवति।उवज्झायस्स दसादिअट्टमवाराएअणवढं आयरियस्स पन्नरसादि अट्ठमवाराए चरिमं पावति । भावे एवं चेव पडिलोमं ।
सीसो पुच्छइ- "किं कारणं? अद्धाणासंथडिओमझे खिप्पंसपदं पावितो? आदिअंतेसु चिरेण पावितो?" आयरियो भणाति - आदी अद्धाणयस्स भयं उप्पज्जति - “कहमद्धाणं णित्थरिस्सामि" त्ति, अंते वि अद्धाणस्स भुक्खा-तिसाकिलामितो त्ति, कारणेण चिरेण सपदं पावति । मझे पुण जितभयो नातिकिलंतो य अब्भत्थणातो य खिप्पं सपदं पावति । एत्थ कालनिप्फण्णं तवकालेहि विसिटुं। एत्य एक्केक्काओ पादातोआणादिया दोसा, रातीभोयणदोसा य। “कस्स अगीयत्थसुत्तंतु" अस्य व्याख्या-सीसोस पुच्छति- “एयं जं भणियं पच्छित्तं, एयं कस्स" ? आयरियो भणति - एवं सुत्तमगीयत्थस्स । भण्णइ - "किं कारणं?" भण्णइ - सो Jain Education International
For Private & Personal Use Only
www.jainelibrary.org