SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६४१, [भा. २९२५] १२१ कज्जाकजं जयणाजयणं वा अगीतो न जाणति ॥ गीतो पुण जहत्थं जाणंतो[भा.२९२६] उग्गयमनुग्गए वा, गीयत्थो कारणे नऽतिक्कमति। दूताऽऽहिंडविहारी, ते विय होंती सपडिवक्खा ।। चू-गीयत्यो पुण कारणे उप्पणे उग्गए वा अनुग्गए वा गेण्हंतोजयणाएअरत्तदुट्ठोय भुंजतो आणंधम्मं रातीभोयणंवा नातिक्कमति ।तेयअद्धाणपडिवण्णया तिविधा-दूइज्जता वाआहिंडगा वा विहरंता वा । एक्केक्का सपडिवक्खा कायव्वा ।। इमेण भेदेन[भा.२९२७] दूइजंता दुविहा, निक्कारणिया तहेव कारणिया। असिवादी कारणिया, चक्के थूभाइया इयरे ।। चू- दूइज्जंता दुविहा - निक्कारणिया य कारणिया य । असिवोमोदरिय-रायदुट्ठ-खुभियउत्तिमट्ठकारणे वा, अहवा - उवधिकारणा, लेवकारणा वा, गच्छ वा बहुगुणतरं ति खेत्तं, आयरियादीण वा आगाढकारणे, एतेहिं कारणेहिं दूइज्जंता कारणिया । निक्कारणिया असिवादिवज्जिता उत्तरावहे धम्मचक्कं, मधुराए देवणिम्मिय थूभो, कोसलाए व जियंतपडिमा तित्थकराण वा जम्मभूमीओ, एवमादिकारणेहिं गच्छतो निक्कारणिगो॥ [भा.२९२८] उवदेस अनुवदेसा, दुविहा आहिंडगा मुणेयव्वा । विहरंता वि य दुविहा, गच्छगया निग्गया चेव ॥ चू- आहिंडगा दुविधा - उवदेसाहिंडगा अनुवदेसाहिंडगा य । उवदेसो सुत्तत्थे घेत्तुं भविस्सायरिओ देसदरिसणं करेति विसयायारभासोवलंभनिमित्तं, एसो उवएसाहिंडगो । अनुवदेसाहिंडगो कोउगेण देसदसणं करोति । विहरंता दुविधा - गच्छगया गच्छनिग्गया य । गच्छवासिणो उदुबद्धे मासंमासेणविहरंति।गच्छनिग्गता दुविहा-विधिनिग्गया अविधिनिग्गया य । विधिनिग्गया जिनकप्पिया, पडिमापडिवण्णगा, अहालंदिया,सुद्धपरिहारिया य । अविधिनिग्गया चोदणादीहिं चोइज्जंता चोयणं असहमाणा गच्छतो निग्गच्छंति॥ एतेसिं भेदानं इमे अनुदिय अत्थमितेसु लगंति[भा.२९२९] निक्कारणियाऽनुवदेसगा वि लग्गति अनुदितऽत्थमिते । गच्छा विनिग्गया विहु, लग्गे जति ते करेज्जेवं ॥ चू-निक्कारणिया अनुवदेसाहिंडगा अविधिनिग्गयायअनुइय अत्थमियेजतिगेहंतिभंजंति वा तो पच्छित्ते लग्गति । जे पुण कारणिगा उवएसाहिंडगा गच्छगया य एए कारणे जयणाए गेण्हता भुंजंताय सुद्धा । गच्छनिग्गता विजति अनुइयऽत्थमिए गेहंति भुंजंति वा तो पच्छित्ते लग्गति । जे पुण विधिनिग्गया ते अनुदियऽत्थमिते नियमा न गेण्हंति त्रिकालविषयज्ञानसम्पन्नत्वात् ।। अहवा - अन्यो विकल्पः गच्छाद्विनिर्गतानां[भा.२९३०] अहवा तेसिंततियं, अप्पत्तोऽनुग्गतो भवे सूरो। पत्तोय पच्छिमं पोरिसंतु अत्थंगतो तेसि ।। चू- “अहवा" -शब्दो विकल्पवाची।तेसिं जिनकप्पियादीणंततियं पोरिसिं सूरो “अपत्तो" अनुदितो भण्णति, पच्छिमंच पोरिसिंपत्तो सूरो अस्थंगतो भण्णति, तेसिंच भत्तंपंथो यततियाए नियमा । अन्यथा न कुर्वतीत्यर्थः । असंथडी निव्वितिगिच्छो भणितो । इदानिं “मीसो"त्ति - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy