SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १२२ मीसो वितिगिच्छो भणति । किह पुण तस्स वितिगिच्छा भवति ? इमेहिं[भा.२९३१] वितिगिच्छ अब्भसंथड, सत्थो व पधावितो भवे तुरितं । अनुकंपाए कोई, भत्तेण निमंतणं कुणति ॥ निशीथ - छेदसूत्रम् - २ - १० / ६४१ चू-अब्भसंथडादिएहिं वितिगिंछो भवति । अद्धाणपवण्णा सत्थेण अतरा य अन्नो अभिमुहो सत्यो आगतो। दो वि एगट्ठाणे आवासिता । अभिमुहागंतुगसत्थिगेण य केणई अनुकंपाए साहू निमंतिता भत्तादिणा । साहु जम्मि सत्ये सो चलितो आदिच्चोदयवेलाए उदितो अनुदितो संकाए गहियं ॥ इहं पि तिविधे असंथडीए वितिगिच्छे अट्ठ लता असंथडिए निव्वितिगिंच्छे तवाहिं पच्छितं उभयगुरुं, वितिगिंछे पुण उभयलहुं, सेसं तं चैव सव्वं मासादियं पच्छित्तं[भा.२९३२] ततियभंगासंथडिनिवि-तिगिच्छ सोही तु कालनिप्फण्णा । चहुयं सव्वे वि हु, उभयगुरू एत्थ पच्छित्ता ॥ [भा. २९३३] एमेव चरिमभंगो, नवरं एत्थ हवंति अट्ठ लता । उभय हुए स (य] जाणसु, कालादी एत्थ पच्छित्तं । मू. (६४२) जे भिक्खू राओ वा, वियाले वा सपानं सभोयणं उग्गालं उग्गिलित्ता पच्चोगिलइ, पच्चोगिलंतं वा सातिज्जति ।। चू-रत्तिं वियालाण पुव्वकतं वक्खाणं । सह पानेन सपानं, सह भोयणेण सभोयणं । उदगिरणं उग्गरो, रलयोरेकत्वात् स एव उग्गलो भण्णति, सित्थविरहियं पाणियं केवलं उड्डोएण सह गच्छतीत्यर्थः, भत्तं वा उड्डोएण सह आगच्छति, उभयं वा । तं जो उग्गिल्तात पच्चोगिलति अन्नं वा सातिज्जति । कहं पुण सातिजति ? कस्स वि उग्गा आगतो । तेन अन्नस्स सिट्ठे - उग्गालो मे आगतो पच्चुगिलिओ य । तेन भणियं सुंदरं कथं, एसा सातिज्जणा । तस्स पायच्छित्तं चउगुरुं, आणादिया य दोसा । एस सुत्तत्थो । इदानिं नित्ती [भा. २९३४] उद्दद्दरे वमित्ता, आइयणे पणगवुड्ढि जा तीसा । चत्तारि छच्च लहु गुरु छेदो मूलं च भिक्खुस्स ॥ चू-दुविधादरा - घन्नदरा पोट्टदरा य, ते उद्दं जाव भरिया तं उद्दद्दरं भण्णति, पर्यायवचनेन सुभिक्ष मित्यर्थः । तस्मिन् समिक्षे पज्जतियं अणादि घेत्तुं भोत्तुं च वमेत्ता अविसिट्ठभत्तलोभेण जो पुणो पच्चादियति । जइ दिवसो एगलंबणादी जाव ताव चउलहुं । छहिं आरद्धं जाव- दस एतेसु चउगुरुं । एक्कारसाति-जाव-पन्नरस ताव छल्लहुँ । सोलसादि - जाव- वीसं ताव छग्गुरुं । एगवीसादिजाव- पणवीसं ताव छेदो। छव्वीसादि- जाव- तीसा लंबणा उग्गिलिउं पच्चोगिलतिं ताव मूलं । एवं पंचगुवरिवड्डी भिक्खुस्स भणियं ॥ [भा. २९३५ ] गणि आयरिए सपयं, एगग्गहणे वि गुरूण आमादी । मिच्छत्तऽमच्चबहुए, विराहणा तस्स वऽण्णस्स ॥ चू- "गणि" त्ति उवज्झाओ, तस्स चउगुरुगादि अणवट्ठे ठायति । आयरियस्स छलहुगादि आढत्तं सपदमिति पारंचिए ठायति । [भा. २९३६ ] एवं ताव दिवसो, रत्तिं सित्थे वि चतुगुरू होति । उद्दद्दरग्गहा पुण, उववाए कप्पते ओमे ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy