SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ निशीथ - छेदसूत्रम् -२-१०/६३८ संभवो भवति । सा य संखडी दुविधा - पुरे संखडी, पच्छा संखडी च । पुव्वादिच्चे पुरेसंखडी | म ज्झण्हपच्छातो पच्छासंखडी । इह पुण जा अनुदिते सा पुरेसंखडी । पुणसद्दग्गहणाओ अत्थिए वा पच्छसंखडीसंभवो भवे । अहवा - धातग्गहणं अववादप्रदरशनार्थम् । सुभिक्खे संथरंते वा निकारणे जत अनुदिते अत्थमिते वा गहणं करेति तो पच्छित्तं, इहरहा पुन न भवति ।। सूत्रपदद्वयस्य-गाथाद्वयेन व्याख्या क्रियते । पूर्वं प्रकृतभंगा उच्यंते । अनुदिय-उदिय-सोलसगंभीए इमे अट्ठ घडेमाणा जहासंखेण ठवियव्वा-पढमो, बितिओ, चउत्थो, अट्ठो, नवमो, दसमी, बारसमो, सीलसमो य । सेसा अट्ठ वजिता । ततो अनत्थमिय अत्थमियसोलसभंगीए एते चेव अट्ठ भंगा उद्धरित्ता । पढम-बितिजा भंगा पंचम-छट्टभंगट्ठाणेसु कायव्वा । पंचम छट्टा पढम-बितिज्जठाणेसु कायव्वा । ततिय-चउत्थभंगा सत्तम-अट्ठमभंगट्ठाणेसु कायव्वा । सत्तमऽट्ठमा ततिय-चउत्थठाणेसु कायव्वा । अहवा - पढमेबितिय-ततिय-चउत्थभंगा पंचम-छट्ट-सत्तमऽट्ठ भंगाण हेट्ठा कमेण ठावेयव्वा एवं ठविएसु ततो इमं गंथमाह [भा. २८९४] अनुदियमणसंकप्पे गवेसगह भोयणम्मि पढमलता । बितियाए तिसु असुद्धा, उग्गयभोई उ अंतिमओ ॥ - अनुदियमणसंकप्पे अनुदियगवेसी अनुदियगाही अनुदियभोती । एसा पढमलता । बितियालता - आदिल्लेसु तिसु पदेसु संकप्प- गवेसण ग्गहणपदेसु असुद्धा, अंतिल्लं भोगिपदं तम्मि सुद्धा ॥ [ भा. २८९५ ] ततियाए दो असुद्धा, गहणं भोती य दोण्हि वी सुद्धा । संकष्पम्मि असुद्धा, तिसु सुद्धा अंतिमलता तु ॥ चू- ततियलताए-दो संकप्प-गवेसणपदं च असुद्धा, गहण - भोगीपदं च एतेसु दोसु वि सुद्धा । चउत्थलताए-संकप्पपदं एक्कं असुद्धं, गवेसणं गहणं भोगीपदं च तिन्नि वि सुद्धा । अनुदियस्स अंतिल्ला लतेत्यर्थः ।। इदानिं - सुद्धे णं भावेणं चत्तारि लताओ भण्णंति - सो आदिच्चो उदितो अनुग्गतो वा नियमा उग्गयंति भण्णति [भा. २८९६] उग्गयमनसंकप्पे, अमुदितएसी य गाह भोई य । एमेव य बितियलय, सुद्धा आइमि अंते य ॥ चू-उदियमनसंकप्पे अनुदियगवेसी अनुदियगाही अनुदियभोती। एसा उदिते पढमलता । बितियलता - वि एवं चेव । नवरं - आति - अंतपदेसु सुद्धा । मज्झिल्लेसु दोसु पदेसु असुद्धा ।। [भा. २८९७] ततियलताए गवेसी, होति असुद्धो उ सेसगा सुद्धा । चत्तारि वि होंति पया, चउत्थलतियाए उदयचित्ते ॥ चू- ततियाए एगं गवेसणापदं असुद्धं, सेसा संकप्पगहणभोगिपदं च तिन्नि वि सुद्धा । सव्वेसु पदेसु चउत्थलतिया विशुद्धा उदयचित्तत्वत् । एवं अत्थमिताऽनत्थमिते वि अट्ठ लता, चउरो असुद्धा, चउरो सुद्धा, तासिं विभागदरिसणत्थं भण्णति - अत्थमियं अनत्थमियं वा सूरियं नियमा अत्थमियं भण्णति ।। [भा. २८९८] Jain Education International अत्थंगयसंकप्पे, पढमवरं एसि गहण भोई य । दो संतेसु असुद्धो, बीया मज्झे हवई सुद्धो ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy