________________
उद्देशक : १०, मूलं-६३८, [भा. २८८९]
११३
[भा.२८८९] अनुदियमणसंकप्पे, गवस-गहणे य भुंजणे चेव ।
उग्गतणत्थमिते वा, अत्थं पत्ते य चत्तारि ॥ चू-पढमोबितितोचउत्थोअट्ठमोय-एतेचउरोघडति।सेसाचउरोनघडंति।उदितमनसंकप्पे विपढमो बितिओचउत्थोअट्ठमोय-एतेचउरोघडंत।सेसा चउरोनघडंति।अनत्यमियमणसंकप्पे पढमो बितिओ चउत्यो अट्ठमो य - एते चउरो गज्झा, सेसा चउरो वजा । अत्थंपत्ते वि- एते चउरो गज्झा । चतुरग्गहणं सर्वथानुपाती ॥
"अनुदियमनसंकप्पो"त्ति अस्य व्याख्या[भा.२८९०] सूरे अनुग्गयम्मि उ, अनुदित उदितो य होति संकप्पो।
एमेवऽत्थमितम्मि वि, एगयरो होति संकप्पो।। चू-अनुदिए सूरिए अनुदियमणसंकप्पो उदियमणसंकप्पो वा भवति। उदिते वि अनुदितो उदितो वा मणसंकप्पो भवति । एवं अत्थमिए वि अत्थमियमणसंकप्पो उदियमणसंकप्पो वा भवति। उदितेविअनुदितोउदितोवा मणसंकप्पो भवति । एवंअत्थमिए विअथमियमणसंकप्पो अनत्थमियमणसंकप्पो वा । अनत्थमिए वि अत्यमियमणसंकप्पो वा अनत्यमियमणसंकप्पो वा । एवं एगतरो संकप्पो भवति॥ [भा.२८९१] अनुदित-मनसंकप्पे, गवेस-गहणेय भुंजणे गुरुगा।
अह संकियम्मि भुंजति, दोहि लहू उग्गए सुद्धो॥ [भा.२८९२] अत्थंगय-संकप्पे, गवेसणे गहण-भुंजणे गुरुगा।
अह संकियम्मि भुंजति, दोहि लहु अनत्थमिए सुद्धो॥ चू-“उग्गयवित्ती" अस्य सूत्रपदस्य व्याख्या[भा.२८९३] उग्गयवित्ती मुत्ती, मणसंकप्पे य होंति आएसा ।
___ एमेव यऽनत्थमिते, धाते पुण संखडी पुरतो।। चू- उग्गय इति वा, उदओ त्ति वा एगहुँ । वर्तनं वृत्तिः । उग्गए सूरिए जस्स वित्ती सो उग्गयवित्ती। आदेसंतरेण वा उग्गयमुत्ती भण्णइ । उग्गताए आइच्चमुत्तीए जस्स वित्ती सो उग्गयमुत्ती भण्णति । अहवा - मूर्ति : शरीरं, तं उग्गए आइच्चे वित्तिनिमित्तं जस्स चेति सो उग्गयमुत्ती भण्णति । मणसंकप्पो त्ति वा, अज्झवसाणं ति वा, चित्तं त्ति वा, एगढें । तम्मि मणसंकप्पे आदेशा इमे कायव्वा-अनुदिते वि आदिच्चे मणसंकप्पेण उदिते वृत्तिरेव भवति, न प्रायश्चित्तमित्यर्थः। चशब्दः समुच्चए, जहा अनुदिए उदियमणसंकप्पेण णिद्दोसो तहा उदिए वि अनुदियमणसंकप्पेण सदोषेत्यर्थः । अथमिए वि तहेव त्ति । अथमिए वि आतिच्चे अनत्थमियमणसंकप्पेण वृत्तिरेव भवतिन प्रायश्चित्तं । इहापिआदेशांतरंकर्तव्यं-जहा अत्थमिए विअनत्थमियमणसंकप्पेण णिदोसो तहा अनत्थमिए वि अत्थमियमणसंकप्पेण सदोषेत्यर्थः । अहवा - उग्गयवित्ती उग्गयमुत्ती एतदेवादेशांतरं द्रष्टव्यम् । अहव - "मणसंकप्पेण०" इति उपरिष्टादवक्ष्यमाणं अनुदिते अत्थमिते वा कत्थ गहणसंभवो भवति? अतो भणति - “धाते पुण संखडी पुरतो" त्ति । “धायं" ति वा “सुभिक्खं" ति वा एगहुँ । तम्मि सुभिक्खे संखडीए [1618
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org