________________
११२
निशीथ-छेदसूत्रम् -२-१०/६३८ समावनेणंअप्पाणेणं असनं वा पानंवा खाइमं वा साइमंवा पडिग्गाहेत्ता संभुंजति, संभुंजंतं वा सातिजति । अह पुण एवं जाणेजा-अनुग्गए सूरिए, अत्थमिए वा से जंच मुहे, जंच पाणिसि, जंच पडिग्गहे, तंविगिंचिय विसोहियतंपरिट्ठवेमाणे नाइक्कमइ ।जोतंभुंजइ, भुंजतंवा साति०
चू- “जे" त्ति निद्देसे, "भिक्खू" पुव्ववण्णिओ । उग्गतो उदितो । को सो? आदिचो। वत्तणं वित्तीजीवनोपायमित्यर्थः । उगगते आदिच्चे वित्ती जस्स सो उग्गतवित्ती। पाठांतरेण वा उग्गतमुत्ती, उग्गताए आदिच्चमुत्तीए जस्स वित्ती सो उग्गतमुत्ती । अहवा- “मूर्ति" शरीरं, तं जस्स प्रतिश्रयावग्रहात् उदिते आइच्चे वृत्ति-निमित्तंप्रचारं करोति सो वा उग्गयमुत्ती भण्णति । अनत्थमिए आदिच्चे जस्समनसंकप्पो भवति स भण्णति - अनत्थमियमणसंकप्पो । उग्गयवित्तीगहमातो सोलसभंगीए पच्छिल्ला अट्ठ भंगा गहिता । अनत्थमियसंकप्पगहणातो बितियसोलसभंगीए पच्छिल्ला चेव अट्ठ भंगा गहिता । एतेहिं सव्वभंगसूयणा कता । संथडिओ नाम हट्ठसमत्यो, तद्दिवसं पज्जतभोगी वा अध्वानप्रतिपन्नो क्षपक ग्लानो वा न भवतीत्यर्थः । वितिगिच्छा विमर्षमतिविप्लुता संदेह इत्यर्थः, सा निग्गता वितिगिच्छाजस्स जो णिव्वितिगिच्छो भवति । उदिय अनत्यमिय संथडिय निव्वितिगिच्छे य असनादि भुंजंतो सुद्धो। - अह पुण सुद्ध-भुत्तो एवंजाणति निव्वितिगिच्छेण चित्तेणजहा-“अनुदितो अत्थमितो वा आदिच्चो" से जंच मुहे पक्खित्तं, जंचपाणिणा गहियं, जंचपडिग्गहे ठवियं, तं च "विज्ञाणे" त्ति परिठविते, "विसोहेमाणे"त्ति निरवयवं करेंतो, नो प्रतिषेधे, अतिक्कमणं लंघणं, धम्मो त्ति सुत रणधम्मो, जिनाणं च, नो अतिक्कमति । जो पुण अमुदियऽत्थमिते त्ति निवितिगिछेण चित्तेण जति तस्सचउगुरुंपच्छित्तं।एवंसंथडीए वितिगिच्छेविसुत्तं ।असंथडीए निव्वितिगिच्छे वितिगिच्छे य दो सुत्ता । एवं एते चउरो सुत्ता । इदानं निजुत्तीए सुत्तसंगहगाहा[भा.२८८८] संथडममंथडे वा, निव्वितिगिंछे तहेव वितिगिंछे।
काले दव्वे भावे, पच्छित्ते मग्गणा होति॥ चू-पूर्वार्धगतार्थम् । पढमं सुत्तं सथडीए निव्वितिगिच्छे। तत्थ-तिविधा पच्छित्तमग्गणा। कालदव्व-भावेहिं । कालपच्छित्तपरूवणत्यं भंगपरूवणा कज्जति।अनुदियमनसंकप्पेअनुदियगवेसी अनुदियगाही अनुदियभोती । 'अनुदियमनसंकप्प" ग्गहणेण भावो चेव केवलो घेप्पति, सव्वत्थानुपाती। ___"अनुदियगवसि"त्ति-उवओगादिकालतो जाव भिक्खं न गेण्हति । “अनुदियगाहि"त्ति आदिभिक्खग्गहणकालतोजाव न भुंजति । “अनुदियभोति"त्तिआदिलंबणाओजाव पच्छिमो लंबणो । एतेसु छउसु पदेसु सपडिपक्खेसु भंगरयणलक्खणेण सोलस भंगा रएयव्वा । रइएसु जत्थ मज्झिल्लपदेसु दोसु परोप्परविरोहो दीसति । मज्झिल्लेसु वा एक्कम्मि दोसु वा उदितो दिट्ठो अंतिल्ले य अनुदितो ते भंगा विरुज्झमाणा वजा, सेसा गज्झा । अनत्थमियमणसंकप्पे अनत्थमियगवेसी अनत्थमियगाही अनत्यमियभोती-एतेसु चउसु पदेसु सपडिपक्खा सोलस भंगा कायव्वा । एत्थ मज्झिल्लपदेसुजत्थ परोप्परं विरोहो दीसति । मज्झिल्लेसुवा एक्काम्म दासुवा अत्थामओ दिट्ठो, अंते य अनत्थमिओ ते भंगा विरुज्झमाणा वजा, सेसा गज्झा ॥ अनुदियउइय-अत्थमिय-अनत्थमिएसु चउसुविठाणेसुअविरुज्झमाणभंगपरिनामपददरिमणत्थं ।भण्णति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org