SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १३, मूलं - ८१४, [ भा. ४२८८ ] [भा. ४२८८] गिहिअन्नतित्थियाण व, जे कुज्जा वागरेज वा भिक्खू । विजाइं च पउंजे, सो पावति आणमादीणि ॥ चू- कोउअभूतीण करणं, पसिणस्स पसिणापसिणस्स निमित्तस्स लक्खणवंजणसुविनाण य वागरणं, सेसाणं विज्जादियाण पउंजणता ॥ कोउआदियाण इमं विसेसरूवंहाणादिकोउकम्मं, भूतीकम्मं सविज्जगा भूती । विजारहिते लहुगो, चउवीसा तिन्नि पसिणसया ।। [भा. ४२८९] चू- निंदुमादियाण मसाणचच्चरादिसु ण्हवणं कज्जति, रक्खानिमित्तं भूती, विज्जाभिमंतीए भूतीए चउलहुँ । इयराए मासलहुं। पसिणा एते पण्हवाकरणेसु पुव्वं आसी ॥ ३५९ [भा. ४२९०] पसिणापसिणं सुविणे, विज्जासिद्धं तु साहति परस्स अहवा आइंखिणिया, घंटियसिहं परिकहेति । चू- सुविणयविज्जाकहियं कधिंतस्स पसिमापसिणं भवति । अहवा - विज्जाभिमंतिया घंटिया कन्नमूले चालिज्जति, तत्थ देवता कधिति, कहेंतस्स पसिणापसिणं भवति, स एव इंखिणी भन्नति ॥ [ भा. ४२९१] लाभालाभसुहदुहं, अनुभूय इमं तुमे सुहिहिं वा । जीवित्ता एवइयं, कालं सुहिणो मया तुज्झं ॥ चू-पुच्छगं भणति - अतीतकाले वट्टमामे वा इमो ते लाभो लद्धो, अनागते वा इमं भविस्सति । एव अलाभं पि निद्दिस्सति, एवं सुहदुक्खे वि संवादेति । अहवा भन्नति - सुहीहिं ते इमं लद्धमनुभूतं वा । अहवा भणाति - मातापितादिते सुहिणो एवतियं कालं जीविया, अमुगे काले एव मता ॥ [भा. ४२९२] दुविहाय लक्खणा खलु, अब्भितरबाहिरा उदेहीणं । बहिया सर- वन्नाई, अंतो सब्भावसत्ताई ॥ बत्तीसा अट्ठसयं, अट्टसहस्सं च बहुतराई च । देहेसू देहीण लक्खणाणि सुहकम्मजणियाणि ॥ [भा. ४२९३] चू-पागयमणुयाणं बत्तीसं, अट्ठसंय बलदेवावासुदेवाणं, अट्ठसहस्सं चक्कवट्टितित्थकराणं । जे पुट्ठा हत्यपादादिसुलक्खिज्जंति तेसिं पमाणं भणियं, जे पुण अंतो स्वभावसत्तादी तेहिं सह बहुतरा भवंति, ते य अन्नजम्मकयसुभणामसरीरअंगोवगकम्मोदयाओ भवंति ॥ लक्खणवंजणाण इमो विसेसो [ भा. ४२९४] माणुम्माणपमाणादिलक्खणं वंजणं तु मसगादी । सहजं च लक्खणं, वंजणं तु पच्छा समुप्पन्नं ॥ चू- माणादियं लक्खणं, मसादिकं वंजणं । अहवा - जं सरीरेण सह उप्पन्नं तं लक्खणं, पच्छा समुप्पन्नं वंजणं ॥ माणुम्माणपमाणस्स य इमं वक्खाणं [ भा. ४२९५ ] जलदोणमद्धभारं, समुहाइ समुस्सितो व जा नव तु । मानुम्मानपमामं, तिविहं खलु लक्खणं एवं ॥ चू- जलभरियाए दोणीए जलस्स दोणं छड्डेंतो माणुजुत्तो पुरिसो, तुलारोवितो अद्धभारं तुलेमाणो उम्माणजुत्तो पुरिसो भवति, बारसंगुलपमाणाई समुहाई नव समुस्सितो पमानवं पुरिसो, एवमादि तिविधलक्खणेण आदिस्सति - तुमं रायादि भविस्सति ॥ इदानिं देवाणं भन्नति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy