SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३६० निशीथ-छेदसूत्रम् -२-१३/८१४ [भा.४२९६] भवपच्चइया लीणा, तुलक्खणा होंति देवदेहेसु । भवधारिणिएसु भवे, विउवितेसुंतुत वत्ता । घू- देवाणं भवधारिनिजसरीरेसु लक्खणा लीणा अनुपलक्ष्या उत्तरवैक्रियसरीरे व्यक्ता लक्षणा ।। इदानं नारक-तिरियाणं भन्नति[भा.४२९७] ओसन्नमलक्खणसंजुयाओ बोंदीओ होंति निरएसु। नामोदयपञ्चइया, तिरिएसुय होंति तिविहा उ॥ घू-ओसन्नमेकांतेनैव नेरइयाणं अलक्षणयुक्ता बोंदि सरीरमित्यर्थः । तिरिएसु लक्खणअलक्खण-मिस्सा यतिविहा सरीरा भवंति, लक्खणमलक्खणं वा सव्वं माणकम्मुदयाओ ।। इदानिं सुविणंभणाति[भा.४२९८] नोइंदियस्स विसओ, सुमिणंजं सुत्तजागरो पासे। सुहदुक्खपुव्वरूवं, अरिद्वमिव सो नरगणाणं॥ चू-नोइंदियओमणो । तब्बिसते सुविनो नोइंद्रियविषयमित्यर्थः, मतिज्ञानविषयश्च।तंच सुविणं पायो सुत्तजागरावत्थाए पेक्खति, आगमिस्स सुहदुक्खस्स सो निमित्तं भवति । जहा मनुयाणं मरणकाले पुवामेव अरिडगमुप्पज्जति तं च सुहदुक्खनिमित्तं तिविधं भवति । कातियं वातियं माणसियं भवति ॥जतो भन्नति[भा.४२९९] अक्खी बाहू फुरणादि काइओ वाइओ तु सहसुत्तं । अह सुमिणदंसणं पुण, माणसिओ होइ दुप्पाओं। धू-कातितो बाहुफुरणादि अनेगविहो, वातितो वि सहसा भणितादिअनेगविधो मानसिओ वि (सुमिण दंसणादि अनेगविधो) ॥ सुविणुप्पातो इमो पंचविहो[भा.४३००] आहातच्च-पदाने, चिंता विवरीय तह यअव्वत्तो। पंचविहो खलु सुमिणो, परूवणा तस्सिमा होइ.। घू-अहातचं इमे पस्संति, इमंच से सरूवं[भा.४३०१] पाएण अहातचं, सुमिमंपासंति संवुडा समणा । इयरे गिही त भतिता, जं दिटुंतं तहा तच्चं ।। घू-सव्वपावविरता संवुडा । इतरे पासत्था गिहत्या यअहातचं प्रति भयनिज्जा । जहेव दिट्ठो तहेव जो भवति सो अहातच्चो भवति ।। पदाणादियाण तिण्हं इमं सरूवं[भा.४३०२] पयतो पुण संकलिता, चिंता तण्हाइ तस्स दगपानं । मेज्झस्स दंसणं खलु, अमेज्झमेझंच विवरीतं॥ घू-प्रततः स्वप्नसंतानःश्रृंखलावत्।जागरतेणजंचिंतियंतंसुविणेपासति, एस “चिंता" सुविनो। सुइ सुगंधे मेज्झं, इतरं अमेझं। मेझे दिढे सुविणे फलं अमेझंभवति । अमेज्झे दिढे फलं से मेझं भवति । एस विवरीतो समिणो॥ इमो "अव्वत्तो". [भा.४३०३] जंन सरति पडिबुद्धो, जं न वि भावेति पस्समाणो वि । ___एसो खलु अव्वत्तो, पंचसु विसएसुनायव्वो॥ घू-विबुद्धो विजं फुडं न संभरति, संभरंतो वा जस्सत्यं न वि बुज्झति सो सव्वत्तो । सो य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy