SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १३, मूलं-८१४, [भा. ४३०३] ३६१ पंचेंदियविसए संभवति । सव्वे वा सुविणे पायो इंदियविसए भवंति ॥ इदानिं विज्जा मंता- . [भा.४३०४] विज्जा मंत परूवण, जोगो पुण होति पायलेवादी। सो उ सविन अविज्जो, सविज संजोयपच्छित्तं ।। चू-इत्थिअभिहाणा विज्ञा, पुरिसाभिहाणोमंतो।अहवा-सोवचारसाधणा विजा, पढियसिद्धो मंतो। वसीकरणविद्देसणुच्छादणापादलेवंतद्धाणादियाजोगा बहुविधीता, तेपुण सव्वे विसविज्जा अविजा वा। सविज्जेसुं चउलहुं, इयरेसुमासलहुं, मीसेसुसंजोगपच्छित्तं । गिहीणंअन्नतित्थियाण वाएतेसु कोउगादिएसुजोगपज्जवसाणेसु कहिज्जमाणेसुअधिकरणं, जंवाते कहेंति उच्छादणादि तन्निष्फन्नं पावति ।। बितियपदे कोउगादि करेज कहेज्ज वा मंतादी[भा.४३०५] असिवे ओमोयरिए, रायदुढे भए व गेलन्ने। अद्धाणरोहकज्जेऽद्वजाय वादी पभावणता॥ घू-असिवादिसुजंजत्थ संभवतितंतत्थ कायव्वं, कुलादिकज्जेसुवा अट्ठजायणनिमित्तं वा वादी वा करेज्ज, पवयणपभावणट्ठा वा करेज ॥ मू. (८१५) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा नट्ठाणं मूढाणं विप्परियासियाणं मग्गंवा पवेएइ, संधिं वा पवेएइ, मग्गाओ (मग्गेण) वा संधिं पवेएइ, संधीओ वा मग्गं पवेएइ, पवेएंतं वा सातिजति॥ [भा.४३०६] नट्ठा पंथफिडिता, मूढा उ दिसाविभागममुनेंता । तंचिय दिसं पहं वा वचेति विवज्जियावन्ना। चू-पंथप्रणष्टानां पंथं कथयति, अडवीए वा मूढाणं दिसीभागममुनंताणं दिसिविभागेण पहं कहेति, जतो चेव आगता तंचेव दिसं गच्छंताणं विवज्जतावन्नाणं सब्भावं कहेति ।। [भा.४३०७] मग्गो खलु सगडपहो, पंथो व तविवजिता संधी। सो खलु दिसाविभागो, पवेयणा तस्स कहणा उ॥ चू-संधी खेडगो, जतो गमिस्सति सो दिसाभागो, तं तेसिं मूढाणं पवेदेति कथयतीत्यर्थः । सगइमग्गाओ उज्जुसंधिसंखेडयंपवेदेति, उज्जुसंघिसंखेडयाओ वा सगडमग्गंपवेदेति, कहयति त्ति वुत्तं भवति । अहवा-सव्वो चेव पहो मग्गो भन्नति, संधी पंथवोधेयं ।अहवा-पंथुग्गमोचेव संधी, पंथस्स वा सधी अंतरे कहेति, संधीओ वा जो वामदक्खिणो पहोतं कहेति ।। [भा.४३०८] गिहि-अन्नतित्थियाणव, मग्गं संधिं वजो पवेदेति। . मग्गातो वा संधिं.संधीतो वा पणो मग्गं । घू-तेसिं गिहअन्नतित्थियाणं मग्गादि कहेंतो इमं पावति[भा.४३०९] सो आणाअणवत्यं, मिच्छत्त-विराधनं तहा दुविहं । पावति जम्हा तेमं, एते उ पए विवज्जेज्जा ॥ चू-दुविहा आयसंजमविराधना-तेसिं साधुचिंधितेण पहेण गच्छंताणं इमे अन्ने दोसा[भा.४३१०] छक्कायाण विराधना, सावय-तेणेहि वा विदुविहेहिं । जंपावंति जतो वा, पदोस तेसिं तहऽन्नेसिं । चू-जंते गच्छंता छक्काए विराहेति, स चिंधंतो तन्निप्फन्नं पावति । तेन वा पहेण गच्छंता ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy