________________
३६२
निशीथ - छेदसूत्रम् -२-१३/८१५
सावतोवद्दवं सरीरोवहितेनोवद्दवं पावेंति त्ति, जं वा ते गच्छंता अन्नेसिं उवद्दवं करेंति, जतो वा ते निद्द्द्दिट्ठा तो स्वयं पावंति, ततो तस्स पंथचिंधगस्स साधुस्स अन्नस्स वा साधुस्स पदोसमावङ्गेति अम्हे पडिनीयत्तणेण एरिसपंथे छूढा, इमेण पंतावणादी करेज | वादातो चिंधिज्ज
[ भा. ४३११] बिइयपयमणप्पज्झे, पवेदे अविकोविते व अप्पज्झे । अद्धा असिव अभिओग आतुरादीसु जाणमवि ॥
चू- खित्तादिगो अणप्पज्झो सेहो वा अविकोवितो चिंधेज, अप्पज्झो वि अद्धाणे वा सत्यस्स पहं अजाणंतस्स चिंधेज्ज, असिवे गिलाणकज्जे वा वेज्जस्स कप्पायरियस्स वा आनिजंतस्स पंथमुवदिसति, “अभिओगो "त्ति बला रातिणा देसितो गहितो, एवमादिकारणेहिं जाणंतो वि कहितो सुद्धो ॥
मू. (८१६) जे भिक्खू अन्नउत्थियाण वा गारत्थियाण वा धाउंपवेएइ, पवेएंतं वा सातिजति ।। मू. (८१७) जेभिक्खू अन्नउत्थियाण वा गारत्थियाण वा निहिं पवएइ, पवेएंतं वा सातिज्जति। चू- यस्मिन् धम्यमने सुवर्णादि पतते स धातुः ।
[ भा. ४३१२] अन्नतरागं धातुं, निहिं व आइक्खते तु जे भिक्खू ।
गिहिअन्नतित्थियाण व, सो पावति आणमादीणि ॥
चू- अन्नयरगहणातो बहुभेदा धातू । निधाण निधी, निहितं स्थापितं द्रविणजातमित्यर्थः । तं जो महाकालमतादिणा नाउं अक्खाति तस्स आणादिया दोसा ।। इमे धातुभेदातिविहो य होइ धातू, पासाणरसे य मट्टिया चेव । सो पुण सुवन्न-उ-तंब - रयत-कालायसादीणं ॥
[भा. ४३१३]
- जत्थ पासा जुत्तिणा जुत्ते वा धम्ममाते सुवन्नादी पडति सो पासाणधातू, जेण धातुपाणिएण तंबगादि आसित्तं सुवन्नादि भवति सो रसो भन्नति, जा मट्टिया जोगजुत्ता अजुत्ता वा धम्ममाणा सुवन्नादि भवति सा धातुमट्टिया, कालायसं लोहं, आदिग्गहणाओ मणि-रयणमोत्तिय-पवालागरादि ॥ नहाणे इमो विगप्पो
[भा. ४३१४] सपरिग्गहेतरो वि य, होइ तिहा जलगओ थलगओ वा । निहितेतरो थलगतो, कयाकतो होति सव्वो वि ॥
चू- सो निही मणुयदेवतेहिं परिग्गहितो वा होज्ज अपरिग्गहितो वा । सो जले वा होज थले वा । जा सोधले सो दुविहो - निक्खतो वा अनिक्खओ वा । सव्वो चेव गिही सरूवेण दुविधोकयरूवो अकयरूवो वा । रूवगाऽऽभरणादि कयरूवो, चक्कलपिंडट्ठितो अकयरूवो । सपरिग्गहे अधिकतरा दोसा कहेंतस्स निहाणगसामिसमीवातो ॥ धातुनिहिदंसणे इमे दोसा
[ भा. ४३१५] अधिकरणं कायवहो, धातुम्मि मयूर अंकदिट्ठतो ।
अहिगरणं जा करणं, निहिम्मि मक्कोड गहणादी ॥
चू-कायवधमंतरे वि असंजयपरिभोगे अधिकरणं भवति, धम्ममाणे पुढवातिकायविराधना। अहवा - तं चैव साधुं धातुवायं कारवेति । एसो धातुदंसणे दोसो ॥ इमो निहाणे मयूरंकदिट्टंतो[भा. ४३१६] मोर निवं कियदीनार पिहियणिहिजाणएण ते कहिया । दिट्ठा ववहरमाणा, कओ एए परंपरा गहणं ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org