SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १३, मूलं-८१७, [भा. ४३१६] ३६३ चू-मयूरको नाम राया।तेन मयूरंकेण अंकिता दीनारा आहणावि । तेहि दीनारेहिं निहाणं ठवियं। तम्मिठविते बहू कालोगतो।तंकेणइनेमित्तिणानिहिलक्खणेण नायं, तंतेहि उक्खयं, ते दीनारा ववहरंता रायपुरिसेहिं दिट्ठा । सो वणितो तेहिं रायपुरिसेहिं रायसमीवं नीतो । रन्ना पुच्छियं-कतो एते तुज्झ दीनारा? तेन कहियं-अमुगसमीवातो । एवं परंपरेण ताव नीयं जाव जेहिं उक्खित्तं, ते गहिता दंडिया य । असंजयणिग्गहणे अधिकरणं । निहिउक्खणेण य निसि जागरणं कायव्वं । अहवा- निहिदंसणे अधिकरणं जागरणं नाम यजनकरणं, उवलेवनधूबपुष्फबलिमादिकरणेअधिकरणमित्यर्थः। निहिक्खणणेयबिभीसिगामकोडगादी विसतुंडाभवंति तत्थ आयविराधनादी, रायपुरिसेहिं य गहणं, तत्थ गेण्हणकड्डणादिया दोसा। तत्थ इमं बितियपदं[भा.४३१७] असिवे ओमोयरिए, रायपुढे भए व गेलन्ने । अद्धाणरोहकज्जऽट्ठजातवादी पभावणादीसु ।। चू-असिवेवेजोआनितोतस्सदसिज्जतिधातूनिहाणगंवा,ओमेअसंथरंता गिहिअन्नतित्थिए सहाए घेत्तुंधातुं करेति, निहिं वा गेण्हति, रायदुढे रन्नो उवसमणट्ठा सयमेव जो वातं उवसमेति तस्स घाउं निघाणं वा दंसेति, बोधिगादिभयातो जो त्राएति तस्स दंसेति । गिलाणकज्जे सयं गिण्हति, विजस्स वा दंसेति, अद्धाणे जो नित्थरेति, रोहगे असंथरंता सहायसहिता गेण्हंति । अहवा-जो रोहगे आधारभूतो तस्स दंसेति। कुलाइकज्जे वा, संजतिमादिनिमित्तं वाअट्ठजाते, वादी वा, उदासीणगहणट्ठा पवयणपभावणट्ठा पूयादिकारणमिमित्तं सहायसहितो गिहिअन्नतित्थिएहिं धातुं निहाणं वा गेण्हेज ॥ मू. (८१८)जे भिक्खू मत्तए अत्तआणं देहइ, देहतं वा सातिजति ।। मू. (८१९)जे भिक्खू अद्दाए अप्पानं देहइ, देहंतं वा सातिज्जति ।। मू. (८२०)जे भिक्खू असीए अप्पानं देहइ, देहंतं वा सातिजति ।। मू. (८२१)जे भिक्खू मणिए अप्पानं देहइ, देहतं वा सातिजति ।। मू. (८२२)जे भिक्खू कुडापाणे अप्पानं देहइ, देहतं वा सातिजति॥ मू. (८२३)जे भिक्खू तेल्ले अप्पानं देहइ, देहतं वा सातिजति ॥ [जे भिक्खू महुए अप्पानं देहइ, देहतं वा सातिजति ॥जे भिक्खू सप्पिए अप्पानं देहइ, देहंतं वा सातिजति॥] मू. (८२४) जे भिक्खू फाणिए अप्पानं देहइ, देहतं वा सातिजति ।। [जे भिक्खू मज्जए अप्पानं देहइ, देहतं वा सातिजति ॥] मू. (८२५)जे भिक्खू वसाए अप्पानं देहइ, देहतं वा सातिजति ॥ चू- मत्तगो पाणगस्स भरितो, तत्थ अप्पणो मुहं पलोएति । ओएतस्स आणादिया दोसा, चउलहुंच से मच्छित्तं । एवं पडिग्गहादिसु वि।सेसपदाणंइमा संगहणी[भा.४३१८] दप्पण मणि आभरणे, सत्थ दए भायणऽन्नतरए य। तेल्ल-महु-सप्पि-फाणित, मज-वसा-सुत्तमादीसु॥ चू-दर्पणः आदर्श, स्फटिकादि मणि, स्थासकादि आभरणं, खड्गादि शस्त्र दगं पानीयं, तच्च अन्नतरे कुंडादिभाजने स्थितं, तिलिदिगं तैलं, मधु प्रसिद्धं, सप्पि घृतं, फाणितं गुडो, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy