________________
३६४
निशीथ-छेदसूत्रम् -२-१३/८२५ छिड्डगुरुंमज्जं, मच्छादीवसासुत्तं मज्झे कज्जति, इक्खुरसे वागंडियास्तंत । सव्वेसुतेसुजहासंभवं अप्पणोअचक्खुविसयत्था नयणादिया देहावयवा पलोएइ, तत्थ स्वं रूपं पश्यति । चोदक आह - "किं तत् पश्यति?" आचार्याह -आत्मच्छायां पश्यति। पुनरप्याह चोदकः-“कथं आदित्यभास्वरद्रव्यजनितच्छायादिगभागंमुक्त्वा अन्यतोऽपिश्यते?"।आचार्याह-अवोच्यते, यथा दमरागेन्द्रनीलप्रदीपशिखादीनांआत्मस्वरूपानुरूपप्रभाछाया स्वत एव सर्वतो भवति, तथा सर्व - पुद्गलद्रव्याणां आत्मप्रभुनुरूपा छाया सर्वतो भवत्यनुपलक्षा वा इत्यतोऽन्यतोऽपि श्यते । पुनरपिचोदकराह- "जदिअप्पणोछायं देहतितो कहं अप्पणोसरीरसरिसंवन्नरूपनपेच्छति?" अत्रोच्यते[भा.४३१९] सामा तु दिवा छाया, अभासुरगता निसिं तु कालाभा।
सच्चेव भासुरगता, सदेहवन्ना मुणेयव्वा॥ चू-आदित्येनावभासिते दिवाअभास्वरे अदीप्ति भूम्यादिके द्रये वृक्षादीनां निपतिता छाया छायेव दृश्यते अनिर्व्यञ्जतावयवा वर्णतः श्यामाभा, तस्मिन्नेव अभास्वरे द्रव्ये भूम्यादिके रात्री निपतिता छाया वर्णतः कृष्णाभा भवति । जया पुण सच्चेव च्छाया दिप्तिमति दर्पणादिके द्रव्ये निपतिता दिवा रात्री वा तदा वर्णतः (शरीरवर्णतः) शरीरवर्णव्यंजितावयवा च दृश्यते, साच छाया सध्शन भवति ॥चोदक आह - यदि छाया सध्शा न भवति, सा कथं न भवति? किंवा तत् पश्यंति? अत्रोच्यते[भा.४३२०] उज्जोयफुडम्मितु दप्पणम्मि संजुजते जया देहो।
होति तया पडिबिंबं, छाया व पभाससंजोगा। घू-उज्जीयफुडोदप्पणो, निर्मल श्यामादिविरहितः, तम्मि यदा सरीरंअन्वा किंचिघडादि संजुज्जते तदा स्पष्टं प्रबिंबं प्रतिनिभं भवति घटादीनां । जदा पुण स दप्पणो सामाए आवरितो गगनं वाअब्मगादीहिं आवनरितं, तदा तम्मिचेव आयरिसे पगासहित देहादिसंजुत्ते छायामात्रं दिस्सति ॥इदानिं सीसो पुच्छति- "तं पडिबिंबंच्छायं वा को पासति? तत्थ भन्नति-ससमयपरसमयवत्तव्वयाए[भा.४३२१] आदरिसपडिहता उवलंभति रस्सी सरूवमन्नेसि ।
तंतुन जुजइ जम्हा, पस्सति आया न रस्सीओ॥ चू-आत्मनःशरीरस्ययारश्मयः षड्दिशं विनिर्गताः, तासां याआदर्शअधःकृताः प्रतिहता रश्मयः, तारश्मयो बिंबादिस्वरूपंउपलभंति।एषोऽभिप्रायअन्येषांपरतंत्राणां। जैनतंत्रव्यवस्थिता आहुः-न युजते एतत् । यस्मात् सर्वप्रमाणानि आत्माधीनानि, तस्मादात्मा पश्यति न रश्मयः॥ इदानीं पराभिप्राये तिरस्कृते स्वपक्षः स्थाप्यते "उज्जोयफुडम्मितु" गाहा एषोऽर्थस्तस्यार्थस्य स्थिरीकरणार्थं पुनरप्याह[भा.४३२२] जुञ्जति हु पगासफुडे, पडिबिंबं दप्पणम्मि पसंतो।
तस्सेव जयावरणं, सा छाया होति बिंबं वा॥ चू-जुजते घटते फुडप्पगासे दप्पणे अप्पाणं पलोएंते अडिबिंबं प्रतिरूपं निव्वंजितावयवं पस्सति, तं च पस्संतस्स जता अब्भादीहिं अप्पगासीभूतं भवति तदा तमेव बिंबंछाया दीसति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org