SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७४६, [भा. ३८१४] २८९ [भा.३८१४] गणि निसिरणे परगणे, सिति संलेहे अगीयऽसंविग्गे। एक्काऽऽभोयण अने, अणपुच्छ-परिच्छ आलोए॥ [भा.३८१५] ठाण-वसही-पसत्थे, निजवग्गा दव्वदायणा चरिम । __ हाणऽपरितंत निजर संथारुव्वत्तणादीणि ॥ [भा.३८१६] सारेऊण य कवयं, णिव्वाघाएण चिंधकरणं च । अंतोवहि वाघातो, भत्तपरिण्णाए कायव्यो। चू-गणि निसिरणे[भा.३८१७] गणि निसिरम्मि उवही, जो कप्पे वन्निओय सत्तविहो। सोचेव निरवसेसो, भत्तपरिण्णाए दसमम्मि । चू- जाव परिकम्मं करेइ ताव इत्तरं गणनिक्खेवं करेइ, पडिवण्णं परिवजउ आवकहं गणनिक्खेवं करेइ । दारं। -परगणे[भा.३८१८] किं कारण चंकमणं, थेराणं तह तवो किलंताणं । अप्पज्झयम्मि मरणे, कालुणिया झाणवाघाते॥ [भा.३८१९] सिनेहो पलवी होइ, निग्गते उभयस्स वि।। आहन्च वा वि वाघातो, नेहे सेहादि विउब्मामो॥ “परगणे त्ति" परगणे गंतुं अनसनं पडिवज्जइ, किं कारणं? भन्नइ - सिस्सा कलुणभावं करेजा, आणाहाणिं वा, उवकरनिमित्तेणवावुग्गहणेगणभेदोहवेज, बालाईणवाउचिए अकज्जमाणे हाणि वा दटुं एमाइएहिं कारणेहिं सगणे झाणवाघाओ हवेज । परगणे एते दोसा न हवंति, गुरुकुलवासो य कओ भवति । दारं । -सिती[भा.३८२०] दव्वसिती भावसिती, अनुयोगधराण जेसि उवलद्धा। न उड्डगमणकजे, हिडिल्लपदं पसंसंति ॥ [भा.३८२१] संजमठानाणं कंडगाण लेस्सा ठितीविसेसाणं । ___ उवरिल्लपरिक्कमणं, भावसिती केवलं जाव ॥ चू-“सीति" दुविहा-दव्वे भावे या दव्वे जहा निस्सेणी जहा तीए उवरुवरिंपदारोहं करेइ तहा भावसंजमसीतीए उवरुवरिं संजमठाणा आरुभियव्वा, ते आरभंतो अंतकिरियं वा करेइ। कप्पविमाणोववत्तिं वा । एसा भावसीती जेहिं उवलद्धा न ते उड्ढगमकज्जे हिडिल्लपदगमणं पसंसंति । दारं। -संलेहे[भा.३८२२] चत्तारि विचित्ताई, विगती नितहियाति चत्तारि। एगंतरमायामे, नातिविगिट्टेऽविगिढे वा । [भा.३८२३] एगंतरियं निविबिल्लं तिगंच एगंतरे भवे विगती। निस्सट्ठगल्लधरणं, छारादीछडुणं चेव ।। [16] 19 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy